अप + श्चुत् धातुरूपाणि - श्चुतिँर् आसेचने इत्येके - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अपश्चुत्यते
अपश्चुत्येते
अपश्चुत्यन्ते
मध्यम
अपश्चुत्यसे
अपश्चुत्येथे
अपश्चुत्यध्वे
उत्तम
अपश्चुत्ये
अपश्चुत्यावहे
अपश्चुत्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अपचुश्चुते
अपचुश्चुताते
अपचुश्चुतिरे
मध्यम
अपचुश्चुतिषे
अपचुश्चुताथे
अपचुश्चुतिध्वे
उत्तम
अपचुश्चुते
अपचुश्चुतिवहे
अपचुश्चुतिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अपश्चोतिता
अपश्चोतितारौ
अपश्चोतितारः
मध्यम
अपश्चोतितासे
अपश्चोतितासाथे
अपश्चोतिताध्वे
उत्तम
अपश्चोतिताहे
अपश्चोतितास्वहे
अपश्चोतितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अपश्चोतिष्यते
अपश्चोतिष्येते
अपश्चोतिष्यन्ते
मध्यम
अपश्चोतिष्यसे
अपश्चोतिष्येथे
अपश्चोतिष्यध्वे
उत्तम
अपश्चोतिष्ये
अपश्चोतिष्यावहे
अपश्चोतिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अपश्चुत्यताम्
अपश्चुत्येताम्
अपश्चुत्यन्ताम्
मध्यम
अपश्चुत्यस्व
अपश्चुत्येथाम्
अपश्चुत्यध्वम्
उत्तम
अपश्चुत्यै
अपश्चुत्यावहै
अपश्चुत्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपाश्चुत्यत
अपाश्चुत्येताम्
अपाश्चुत्यन्त
मध्यम
अपाश्चुत्यथाः
अपाश्चुत्येथाम्
अपाश्चुत्यध्वम्
उत्तम
अपाश्चुत्ये
अपाश्चुत्यावहि
अपाश्चुत्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपश्चुत्येत
अपश्चुत्येयाताम्
अपश्चुत्येरन्
मध्यम
अपश्चुत्येथाः
अपश्चुत्येयाथाम्
अपश्चुत्येध्वम्
उत्तम
अपश्चुत्येय
अपश्चुत्येवहि
अपश्चुत्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपश्चोतिषीष्ट
अपश्चोतिषीयास्ताम्
अपश्चोतिषीरन्
मध्यम
अपश्चोतिषीष्ठाः
अपश्चोतिषीयास्थाम्
अपश्चोतिषीध्वम्
उत्तम
अपश्चोतिषीय
अपश्चोतिषीवहि
अपश्चोतिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपाश्चोति
अपाश्चोतिषाताम्
अपाश्चोतिषत
मध्यम
अपाश्चोतिष्ठाः
अपाश्चोतिषाथाम्
अपाश्चोतिढ्वम्
उत्तम
अपाश्चोतिषि
अपाश्चोतिष्वहि
अपाश्चोतिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपाश्चोतिष्यत
अपाश्चोतिष्येताम्
अपाश्चोतिष्यन्त
मध्यम
अपाश्चोतिष्यथाः
अपाश्चोतिष्येथाम्
अपाश्चोतिष्यध्वम्
उत्तम
अपाश्चोतिष्ये
अपाश्चोतिष्यावहि
अपाश्चोतिष्यामहि