अप + नाध् धातुरूपाणि - नाधृँ याच्ञोपतापैश्वर्याशीष्षु - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अपनाध्यते
अपनाध्येते
अपनाध्यन्ते
मध्यम
अपनाध्यसे
अपनाध्येथे
अपनाध्यध्वे
उत्तम
अपनाध्ये
अपनाध्यावहे
अपनाध्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अपननाधे
अपननाधाते
अपननाधिरे
मध्यम
अपननाधिषे
अपननाधाथे
अपननाधिध्वे
उत्तम
अपननाधे
अपननाधिवहे
अपननाधिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अपनाधिता
अपनाधितारौ
अपनाधितारः
मध्यम
अपनाधितासे
अपनाधितासाथे
अपनाधिताध्वे
उत्तम
अपनाधिताहे
अपनाधितास्वहे
अपनाधितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अपनाधिष्यते
अपनाधिष्येते
अपनाधिष्यन्ते
मध्यम
अपनाधिष्यसे
अपनाधिष्येथे
अपनाधिष्यध्वे
उत्तम
अपनाधिष्ये
अपनाधिष्यावहे
अपनाधिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अपनाध्यताम्
अपनाध्येताम्
अपनाध्यन्ताम्
मध्यम
अपनाध्यस्व
अपनाध्येथाम्
अपनाध्यध्वम्
उत्तम
अपनाध्यै
अपनाध्यावहै
अपनाध्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपानाध्यत
अपानाध्येताम्
अपानाध्यन्त
मध्यम
अपानाध्यथाः
अपानाध्येथाम्
अपानाध्यध्वम्
उत्तम
अपानाध्ये
अपानाध्यावहि
अपानाध्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपनाध्येत
अपनाध्येयाताम्
अपनाध्येरन्
मध्यम
अपनाध्येथाः
अपनाध्येयाथाम्
अपनाध्येध्वम्
उत्तम
अपनाध्येय
अपनाध्येवहि
अपनाध्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपनाधिषीष्ट
अपनाधिषीयास्ताम्
अपनाधिषीरन्
मध्यम
अपनाधिषीष्ठाः
अपनाधिषीयास्थाम्
अपनाधिषीध्वम्
उत्तम
अपनाधिषीय
अपनाधिषीवहि
अपनाधिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपानाधि
अपानाधिषाताम्
अपानाधिषत
मध्यम
अपानाधिष्ठाः
अपानाधिषाथाम्
अपानाधिढ्वम्
उत्तम
अपानाधिषि
अपानाधिष्वहि
अपानाधिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपानाधिष्यत
अपानाधिष्येताम्
अपानाधिष्यन्त
मध्यम
अपानाधिष्यथाः
अपानाधिष्येथाम्
अपानाधिष्यध्वम्
उत्तम
अपानाधिष्ये
अपानाधिष्यावहि
अपानाधिष्यामहि