अप + द्राख् धातुरूपाणि - द्राखृँ शोषणालमर्थ्योः - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अपद्राख्यते
अपद्राख्येते
अपद्राख्यन्ते
मध्यम
अपद्राख्यसे
अपद्राख्येथे
अपद्राख्यध्वे
उत्तम
अपद्राख्ये
अपद्राख्यावहे
अपद्राख्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अपदद्राखे
अपदद्राखाते
अपदद्राखिरे
मध्यम
अपदद्राखिषे
अपदद्राखाथे
अपदद्राखिध्वे
उत्तम
अपदद्राखे
अपदद्राखिवहे
अपदद्राखिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अपद्राखिता
अपद्राखितारौ
अपद्राखितारः
मध्यम
अपद्राखितासे
अपद्राखितासाथे
अपद्राखिताध्वे
उत्तम
अपद्राखिताहे
अपद्राखितास्वहे
अपद्राखितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अपद्राखिष्यते
अपद्राखिष्येते
अपद्राखिष्यन्ते
मध्यम
अपद्राखिष्यसे
अपद्राखिष्येथे
अपद्राखिष्यध्वे
उत्तम
अपद्राखिष्ये
अपद्राखिष्यावहे
अपद्राखिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अपद्राख्यताम्
अपद्राख्येताम्
अपद्राख्यन्ताम्
मध्यम
अपद्राख्यस्व
अपद्राख्येथाम्
अपद्राख्यध्वम्
उत्तम
अपद्राख्यै
अपद्राख्यावहै
अपद्राख्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपाद्राख्यत
अपाद्राख्येताम्
अपाद्राख्यन्त
मध्यम
अपाद्राख्यथाः
अपाद्राख्येथाम्
अपाद्राख्यध्वम्
उत्तम
अपाद्राख्ये
अपाद्राख्यावहि
अपाद्राख्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपद्राख्येत
अपद्राख्येयाताम्
अपद्राख्येरन्
मध्यम
अपद्राख्येथाः
अपद्राख्येयाथाम्
अपद्राख्येध्वम्
उत्तम
अपद्राख्येय
अपद्राख्येवहि
अपद्राख्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपद्राखिषीष्ट
अपद्राखिषीयास्ताम्
अपद्राखिषीरन्
मध्यम
अपद्राखिषीष्ठाः
अपद्राखिषीयास्थाम्
अपद्राखिषीध्वम्
उत्तम
अपद्राखिषीय
अपद्राखिषीवहि
अपद्राखिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपाद्राखि
अपाद्राखिषाताम्
अपाद्राखिषत
मध्यम
अपाद्राखिष्ठाः
अपाद्राखिषाथाम्
अपाद्राखिढ्वम्
उत्तम
अपाद्राखिषि
अपाद्राखिष्वहि
अपाद्राखिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपाद्राखिष्यत
अपाद्राखिष्येताम्
अपाद्राखिष्यन्त
मध्यम
अपाद्राखिष्यथाः
अपाद्राखिष्येथाम्
अपाद्राखिष्यध्वम्
उत्तम
अपाद्राखिष्ये
अपाद्राखिष्यावहि
अपाद्राखिष्यामहि