अप + क्लन्द् धातुरूपाणि - क्लदिँ वैक्लव्ये वैकल्य इत्येके इत्यन्ये - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अपक्लन्द्यते
अपक्लन्द्येते
अपक्लन्द्यन्ते
मध्यम
अपक्लन्द्यसे
अपक्लन्द्येथे
अपक्लन्द्यध्वे
उत्तम
अपक्लन्द्ये
अपक्लन्द्यावहे
अपक्लन्द्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अपचक्लन्दे
अपचक्लन्दाते
अपचक्लन्दिरे
मध्यम
अपचक्लन्दिषे
अपचक्लन्दाथे
अपचक्लन्दिध्वे
उत्तम
अपचक्लन्दे
अपचक्लन्दिवहे
अपचक्लन्दिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अपक्लन्दिता
अपक्लन्दितारौ
अपक्लन्दितारः
मध्यम
अपक्लन्दितासे
अपक्लन्दितासाथे
अपक्लन्दिताध्वे
उत्तम
अपक्लन्दिताहे
अपक्लन्दितास्वहे
अपक्लन्दितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अपक्लन्दिष्यते
अपक्लन्दिष्येते
अपक्लन्दिष्यन्ते
मध्यम
अपक्लन्दिष्यसे
अपक्लन्दिष्येथे
अपक्लन्दिष्यध्वे
उत्तम
अपक्लन्दिष्ये
अपक्लन्दिष्यावहे
अपक्लन्दिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अपक्लन्द्यताम्
अपक्लन्द्येताम्
अपक्लन्द्यन्ताम्
मध्यम
अपक्लन्द्यस्व
अपक्लन्द्येथाम्
अपक्लन्द्यध्वम्
उत्तम
अपक्लन्द्यै
अपक्लन्द्यावहै
अपक्लन्द्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपाक्लन्द्यत
अपाक्लन्द्येताम्
अपाक्लन्द्यन्त
मध्यम
अपाक्लन्द्यथाः
अपाक्लन्द्येथाम्
अपाक्लन्द्यध्वम्
उत्तम
अपाक्लन्द्ये
अपाक्लन्द्यावहि
अपाक्लन्द्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपक्लन्द्येत
अपक्लन्द्येयाताम्
अपक्लन्द्येरन्
मध्यम
अपक्लन्द्येथाः
अपक्लन्द्येयाथाम्
अपक्लन्द्येध्वम्
उत्तम
अपक्लन्द्येय
अपक्लन्द्येवहि
अपक्लन्द्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपक्लन्दिषीष्ट
अपक्लन्दिषीयास्ताम्
अपक्लन्दिषीरन्
मध्यम
अपक्लन्दिषीष्ठाः
अपक्लन्दिषीयास्थाम्
अपक्लन्दिषीध्वम्
उत्तम
अपक्लन्दिषीय
अपक्लन्दिषीवहि
अपक्लन्दिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपाक्लन्दि
अपाक्लन्दिषाताम्
अपाक्लन्दिषत
मध्यम
अपाक्लन्दिष्ठाः
अपाक्लन्दिषाथाम्
अपाक्लन्दिढ्वम्
उत्तम
अपाक्लन्दिषि
अपाक्लन्दिष्वहि
अपाक्लन्दिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपाक्लन्दिष्यत
अपाक्लन्दिष्येताम्
अपाक्लन्दिष्यन्त
मध्यम
अपाक्लन्दिष्यथाः
अपाक्लन्दिष्येथाम्
अपाक्लन्दिष्यध्वम्
उत्तम
अपाक्लन्दिष्ये
अपाक्लन्दिष्यावहि
अपाक्लन्दिष्यामहि