अप + ओख् धातुरूपाणि - ओखृँ शोषणालमर्थ्योः - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अपोख्यते
अपोख्येते
अपोख्यन्ते
मध्यम
अपोख्यसे
अपोख्येथे
अपोख्यध्वे
उत्तम
अपोख्ये
अपोख्यावहे
अपोख्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अपोखाञ्चक्रे / अपोखांचक्रे / अपोखाम्बभूवे / अपोखांबभूवे / अपोखामाहे
अपोखाञ्चक्राते / अपोखांचक्राते / अपोखाम्बभूवाते / अपोखांबभूवाते / अपोखामासाते
अपोखाञ्चक्रिरे / अपोखांचक्रिरे / अपोखाम्बभूविरे / अपोखांबभूविरे / अपोखामासिरे
मध्यम
अपोखाञ्चकृषे / अपोखांचकृषे / अपोखाम्बभूविषे / अपोखांबभूविषे / अपोखामासिषे
अपोखाञ्चक्राथे / अपोखांचक्राथे / अपोखाम्बभूवाथे / अपोखांबभूवाथे / अपोखामासाथे
अपोखाञ्चकृढ्वे / अपोखांचकृढ्वे / अपोखाम्बभूविध्वे / अपोखांबभूविध्वे / अपोखाम्बभूविढ्वे / अपोखांबभूविढ्वे / अपोखामासिध्वे
उत्तम
अपोखाञ्चक्रे / अपोखांचक्रे / अपोखाम्बभूवे / अपोखांबभूवे / अपोखामाहे
अपोखाञ्चकृवहे / अपोखांचकृवहे / अपोखाम्बभूविवहे / अपोखांबभूविवहे / अपोखामासिवहे
अपोखाञ्चकृमहे / अपोखांचकृमहे / अपोखाम्बभूविमहे / अपोखांबभूविमहे / अपोखामासिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अपोखिता
अपोखितारौ
अपोखितारः
मध्यम
अपोखितासे
अपोखितासाथे
अपोखिताध्वे
उत्तम
अपोखिताहे
अपोखितास्वहे
अपोखितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अपोखिष्यते
अपोखिष्येते
अपोखिष्यन्ते
मध्यम
अपोखिष्यसे
अपोखिष्येथे
अपोखिष्यध्वे
उत्तम
अपोखिष्ये
अपोखिष्यावहे
अपोखिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अपोख्यताम्
अपोख्येताम्
अपोख्यन्ताम्
मध्यम
अपोख्यस्व
अपोख्येथाम्
अपोख्यध्वम्
उत्तम
अपोख्यै
अपोख्यावहै
अपोख्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपौख्यत
अपौख्येताम्
अपौख्यन्त
मध्यम
अपौख्यथाः
अपौख्येथाम्
अपौख्यध्वम्
उत्तम
अपौख्ये
अपौख्यावहि
अपौख्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपोख्येत
अपोख्येयाताम्
अपोख्येरन्
मध्यम
अपोख्येथाः
अपोख्येयाथाम्
अपोख्येध्वम्
उत्तम
अपोख्येय
अपोख्येवहि
अपोख्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपोखिषीष्ट
अपोखिषीयास्ताम्
अपोखिषीरन्
मध्यम
अपोखिषीष्ठाः
अपोखिषीयास्थाम्
अपोखिषीध्वम्
उत्तम
अपोखिषीय
अपोखिषीवहि
अपोखिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपौखि
अपौखिषाताम्
अपौखिषत
मध्यम
अपौखिष्ठाः
अपौखिषाथाम्
अपौखिढ्वम्
उत्तम
अपौखिषि
अपौखिष्वहि
अपौखिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपौखिष्यत
अपौखिष्येताम्
अपौखिष्यन्त
मध्यम
अपौखिष्यथाः
अपौखिष्येथाम्
अपौखिष्यध्वम्
उत्तम
अपौखिष्ये
अपौखिष्यावहि
अपौखिष्यामहि