अपि + स्रोक् धातुरूपाणि - स्रोकृँ सङ्घाते इति पाठान्तरम् - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अपिस्रोक्यते
अपिस्रोक्येते
अपिस्रोक्यन्ते
मध्यम
अपिस्रोक्यसे
अपिस्रोक्येथे
अपिस्रोक्यध्वे
उत्तम
अपिस्रोक्ये
अपिस्रोक्यावहे
अपिस्रोक्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अपिसुस्रोके
अपिसुस्रोकाते
अपिसुस्रोकिरे
मध्यम
अपिसुस्रोकिषे
अपिसुस्रोकाथे
अपिसुस्रोकिध्वे
उत्तम
अपिसुस्रोके
अपिसुस्रोकिवहे
अपिसुस्रोकिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अपिस्रोकिता
अपिस्रोकितारौ
अपिस्रोकितारः
मध्यम
अपिस्रोकितासे
अपिस्रोकितासाथे
अपिस्रोकिताध्वे
उत्तम
अपिस्रोकिताहे
अपिस्रोकितास्वहे
अपिस्रोकितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अपिस्रोकिष्यते
अपिस्रोकिष्येते
अपिस्रोकिष्यन्ते
मध्यम
अपिस्रोकिष्यसे
अपिस्रोकिष्येथे
अपिस्रोकिष्यध्वे
उत्तम
अपिस्रोकिष्ये
अपिस्रोकिष्यावहे
अपिस्रोकिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अपिस्रोक्यताम्
अपिस्रोक्येताम्
अपिस्रोक्यन्ताम्
मध्यम
अपिस्रोक्यस्व
अपिस्रोक्येथाम्
अपिस्रोक्यध्वम्
उत्तम
अपिस्रोक्यै
अपिस्रोक्यावहै
अपिस्रोक्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अप्यस्रोक्यत
अप्यस्रोक्येताम्
अप्यस्रोक्यन्त
मध्यम
अप्यस्रोक्यथाः
अप्यस्रोक्येथाम्
अप्यस्रोक्यध्वम्
उत्तम
अप्यस्रोक्ये
अप्यस्रोक्यावहि
अप्यस्रोक्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपिस्रोक्येत
अपिस्रोक्येयाताम्
अपिस्रोक्येरन्
मध्यम
अपिस्रोक्येथाः
अपिस्रोक्येयाथाम्
अपिस्रोक्येध्वम्
उत्तम
अपिस्रोक्येय
अपिस्रोक्येवहि
अपिस्रोक्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपिस्रोकिषीष्ट
अपिस्रोकिषीयास्ताम्
अपिस्रोकिषीरन्
मध्यम
अपिस्रोकिषीष्ठाः
अपिस्रोकिषीयास्थाम्
अपिस्रोकिषीध्वम्
उत्तम
अपिस्रोकिषीय
अपिस्रोकिषीवहि
अपिस्रोकिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अप्यस्रोकि
अप्यस्रोकिषाताम्
अप्यस्रोकिषत
मध्यम
अप्यस्रोकिष्ठाः
अप्यस्रोकिषाथाम्
अप्यस्रोकिढ्वम्
उत्तम
अप्यस्रोकिषि
अप्यस्रोकिष्वहि
अप्यस्रोकिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अप्यस्रोकिष्यत
अप्यस्रोकिष्येताम्
अप्यस्रोकिष्यन्त
मध्यम
अप्यस्रोकिष्यथाः
अप्यस्रोकिष्येथाम्
अप्यस्रोकिष्यध्वम्
उत्तम
अप्यस्रोकिष्ये
अप्यस्रोकिष्यावहि
अप्यस्रोकिष्यामहि