अपि + रिङ्ग् धातुरूपाणि - रिगिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अपिरिङ्ग्यते
अपिरिङ्ग्येते
अपिरिङ्ग्यन्ते
मध्यम
अपिरिङ्ग्यसे
अपिरिङ्ग्येथे
अपिरिङ्ग्यध्वे
उत्तम
अपिरिङ्ग्ये
अपिरिङ्ग्यावहे
अपिरिङ्ग्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अपिरिरिङ्गे
अपिरिरिङ्गाते
अपिरिरिङ्गिरे
मध्यम
अपिरिरिङ्गिषे
अपिरिरिङ्गाथे
अपिरिरिङ्गिध्वे
उत्तम
अपिरिरिङ्गे
अपिरिरिङ्गिवहे
अपिरिरिङ्गिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अपिरिङ्गिता
अपिरिङ्गितारौ
अपिरिङ्गितारः
मध्यम
अपिरिङ्गितासे
अपिरिङ्गितासाथे
अपिरिङ्गिताध्वे
उत्तम
अपिरिङ्गिताहे
अपिरिङ्गितास्वहे
अपिरिङ्गितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अपिरिङ्गिष्यते
अपिरिङ्गिष्येते
अपिरिङ्गिष्यन्ते
मध्यम
अपिरिङ्गिष्यसे
अपिरिङ्गिष्येथे
अपिरिङ्गिष्यध्वे
उत्तम
अपिरिङ्गिष्ये
अपिरिङ्गिष्यावहे
अपिरिङ्गिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अपिरिङ्ग्यताम्
अपिरिङ्ग्येताम्
अपिरिङ्ग्यन्ताम्
मध्यम
अपिरिङ्ग्यस्व
अपिरिङ्ग्येथाम्
अपिरिङ्ग्यध्वम्
उत्तम
अपिरिङ्ग्यै
अपिरिङ्ग्यावहै
अपिरिङ्ग्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अप्यरिङ्ग्यत
अप्यरिङ्ग्येताम्
अप्यरिङ्ग्यन्त
मध्यम
अप्यरिङ्ग्यथाः
अप्यरिङ्ग्येथाम्
अप्यरिङ्ग्यध्वम्
उत्तम
अप्यरिङ्ग्ये
अप्यरिङ्ग्यावहि
अप्यरिङ्ग्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपिरिङ्ग्येत
अपिरिङ्ग्येयाताम्
अपिरिङ्ग्येरन्
मध्यम
अपिरिङ्ग्येथाः
अपिरिङ्ग्येयाथाम्
अपिरिङ्ग्येध्वम्
उत्तम
अपिरिङ्ग्येय
अपिरिङ्ग्येवहि
अपिरिङ्ग्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपिरिङ्गिषीष्ट
अपिरिङ्गिषीयास्ताम्
अपिरिङ्गिषीरन्
मध्यम
अपिरिङ्गिषीष्ठाः
अपिरिङ्गिषीयास्थाम्
अपिरिङ्गिषीध्वम्
उत्तम
अपिरिङ्गिषीय
अपिरिङ्गिषीवहि
अपिरिङ्गिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अप्यरिङ्गि
अप्यरिङ्गिषाताम्
अप्यरिङ्गिषत
मध्यम
अप्यरिङ्गिष्ठाः
अप्यरिङ्गिषाथाम्
अप्यरिङ्गिढ्वम्
उत्तम
अप्यरिङ्गिषि
अप्यरिङ्गिष्वहि
अप्यरिङ्गिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अप्यरिङ्गिष्यत
अप्यरिङ्गिष्येताम्
अप्यरिङ्गिष्यन्त
मध्यम
अप्यरिङ्गिष्यथाः
अप्यरिङ्गिष्येथाम्
अप्यरिङ्गिष्यध्वम्
उत्तम
अप्यरिङ्गिष्ये
अप्यरिङ्गिष्यावहि
अप्यरिङ्गिष्यामहि