अपि + मुङ्ख् धातुरूपाणि - मुखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अपिमुङ्ख्यते
अपिमुङ्ख्येते
अपिमुङ्ख्यन्ते
मध्यम
अपिमुङ्ख्यसे
अपिमुङ्ख्येथे
अपिमुङ्ख्यध्वे
उत्तम
अपिमुङ्ख्ये
अपिमुङ्ख्यावहे
अपिमुङ्ख्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अपिमुमुङ्खे
अपिमुमुङ्खाते
अपिमुमुङ्खिरे
मध्यम
अपिमुमुङ्खिषे
अपिमुमुङ्खाथे
अपिमुमुङ्खिध्वे
उत्तम
अपिमुमुङ्खे
अपिमुमुङ्खिवहे
अपिमुमुङ्खिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अपिमुङ्खिता
अपिमुङ्खितारौ
अपिमुङ्खितारः
मध्यम
अपिमुङ्खितासे
अपिमुङ्खितासाथे
अपिमुङ्खिताध्वे
उत्तम
अपिमुङ्खिताहे
अपिमुङ्खितास्वहे
अपिमुङ्खितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अपिमुङ्खिष्यते
अपिमुङ्खिष्येते
अपिमुङ्खिष्यन्ते
मध्यम
अपिमुङ्खिष्यसे
अपिमुङ्खिष्येथे
अपिमुङ्खिष्यध्वे
उत्तम
अपिमुङ्खिष्ये
अपिमुङ्खिष्यावहे
अपिमुङ्खिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अपिमुङ्ख्यताम्
अपिमुङ्ख्येताम्
अपिमुङ्ख्यन्ताम्
मध्यम
अपिमुङ्ख्यस्व
अपिमुङ्ख्येथाम्
अपिमुङ्ख्यध्वम्
उत्तम
अपिमुङ्ख्यै
अपिमुङ्ख्यावहै
अपिमुङ्ख्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अप्यमुङ्ख्यत
अप्यमुङ्ख्येताम्
अप्यमुङ्ख्यन्त
मध्यम
अप्यमुङ्ख्यथाः
अप्यमुङ्ख्येथाम्
अप्यमुङ्ख्यध्वम्
उत्तम
अप्यमुङ्ख्ये
अप्यमुङ्ख्यावहि
अप्यमुङ्ख्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपिमुङ्ख्येत
अपिमुङ्ख्येयाताम्
अपिमुङ्ख्येरन्
मध्यम
अपिमुङ्ख्येथाः
अपिमुङ्ख्येयाथाम्
अपिमुङ्ख्येध्वम्
उत्तम
अपिमुङ्ख्येय
अपिमुङ्ख्येवहि
अपिमुङ्ख्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपिमुङ्खिषीष्ट
अपिमुङ्खिषीयास्ताम्
अपिमुङ्खिषीरन्
मध्यम
अपिमुङ्खिषीष्ठाः
अपिमुङ्खिषीयास्थाम्
अपिमुङ्खिषीध्वम्
उत्तम
अपिमुङ्खिषीय
अपिमुङ्खिषीवहि
अपिमुङ्खिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अप्यमुङ्खि
अप्यमुङ्खिषाताम्
अप्यमुङ्खिषत
मध्यम
अप्यमुङ्खिष्ठाः
अप्यमुङ्खिषाथाम्
अप्यमुङ्खिढ्वम्
उत्तम
अप्यमुङ्खिषि
अप्यमुङ्खिष्वहि
अप्यमुङ्खिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अप्यमुङ्खिष्यत
अप्यमुङ्खिष्येताम्
अप्यमुङ्खिष्यन्त
मध्यम
अप्यमुङ्खिष्यथाः
अप्यमुङ्खिष्येथाम्
अप्यमुङ्खिष्यध्वम्
उत्तम
अप्यमुङ्खिष्ये
अप्यमुङ्खिष्यावहि
अप्यमुङ्खिष्यामहि