अपि + नाध् धातुरूपाणि - नाधृँ याच्ञोपतापैश्वर्याशीष्षु - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अपिनाध्यते
अपिनाध्येते
अपिनाध्यन्ते
मध्यम
अपिनाध्यसे
अपिनाध्येथे
अपिनाध्यध्वे
उत्तम
अपिनाध्ये
अपिनाध्यावहे
अपिनाध्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अपिननाधे
अपिननाधाते
अपिननाधिरे
मध्यम
अपिननाधिषे
अपिननाधाथे
अपिननाधिध्वे
उत्तम
अपिननाधे
अपिननाधिवहे
अपिननाधिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अपिनाधिता
अपिनाधितारौ
अपिनाधितारः
मध्यम
अपिनाधितासे
अपिनाधितासाथे
अपिनाधिताध्वे
उत्तम
अपिनाधिताहे
अपिनाधितास्वहे
अपिनाधितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अपिनाधिष्यते
अपिनाधिष्येते
अपिनाधिष्यन्ते
मध्यम
अपिनाधिष्यसे
अपिनाधिष्येथे
अपिनाधिष्यध्वे
उत्तम
अपिनाधिष्ये
अपिनाधिष्यावहे
अपिनाधिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अपिनाध्यताम्
अपिनाध्येताम्
अपिनाध्यन्ताम्
मध्यम
अपिनाध्यस्व
अपिनाध्येथाम्
अपिनाध्यध्वम्
उत्तम
अपिनाध्यै
अपिनाध्यावहै
अपिनाध्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अप्यनाध्यत
अप्यनाध्येताम्
अप्यनाध्यन्त
मध्यम
अप्यनाध्यथाः
अप्यनाध्येथाम्
अप्यनाध्यध्वम्
उत्तम
अप्यनाध्ये
अप्यनाध्यावहि
अप्यनाध्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपिनाध्येत
अपिनाध्येयाताम्
अपिनाध्येरन्
मध्यम
अपिनाध्येथाः
अपिनाध्येयाथाम्
अपिनाध्येध्वम्
उत्तम
अपिनाध्येय
अपिनाध्येवहि
अपिनाध्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपिनाधिषीष्ट
अपिनाधिषीयास्ताम्
अपिनाधिषीरन्
मध्यम
अपिनाधिषीष्ठाः
अपिनाधिषीयास्थाम्
अपिनाधिषीध्वम्
उत्तम
अपिनाधिषीय
अपिनाधिषीवहि
अपिनाधिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अप्यनाधि
अप्यनाधिषाताम्
अप्यनाधिषत
मध्यम
अप्यनाधिष्ठाः
अप्यनाधिषाथाम्
अप्यनाधिढ्वम्
उत्तम
अप्यनाधिषि
अप्यनाधिष्वहि
अप्यनाधिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अप्यनाधिष्यत
अप्यनाधिष्येताम्
अप्यनाधिष्यन्त
मध्यम
अप्यनाधिष्यथाः
अप्यनाधिष्येथाम्
अप्यनाधिष्यध्वम्
उत्तम
अप्यनाधिष्ये
अप्यनाधिष्यावहि
अप्यनाधिष्यामहि