अपि + नङ्ख् धातुरूपाणि - णखिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अपिनङ्ख्यते
अपिनङ्ख्येते
अपिनङ्ख्यन्ते
मध्यम
अपिनङ्ख्यसे
अपिनङ्ख्येथे
अपिनङ्ख्यध्वे
उत्तम
अपिनङ्ख्ये
अपिनङ्ख्यावहे
अपिनङ्ख्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अपिननङ्खे
अपिननङ्खाते
अपिननङ्खिरे
मध्यम
अपिननङ्खिषे
अपिननङ्खाथे
अपिननङ्खिध्वे
उत्तम
अपिननङ्खे
अपिननङ्खिवहे
अपिननङ्खिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अपिनङ्खिता
अपिनङ्खितारौ
अपिनङ्खितारः
मध्यम
अपिनङ्खितासे
अपिनङ्खितासाथे
अपिनङ्खिताध्वे
उत्तम
अपिनङ्खिताहे
अपिनङ्खितास्वहे
अपिनङ्खितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अपिनङ्खिष्यते
अपिनङ्खिष्येते
अपिनङ्खिष्यन्ते
मध्यम
अपिनङ्खिष्यसे
अपिनङ्खिष्येथे
अपिनङ्खिष्यध्वे
उत्तम
अपिनङ्खिष्ये
अपिनङ्खिष्यावहे
अपिनङ्खिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अपिनङ्ख्यताम्
अपिनङ्ख्येताम्
अपिनङ्ख्यन्ताम्
मध्यम
अपिनङ्ख्यस्व
अपिनङ्ख्येथाम्
अपिनङ्ख्यध्वम्
उत्तम
अपिनङ्ख्यै
अपिनङ्ख्यावहै
अपिनङ्ख्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अप्यनङ्ख्यत
अप्यनङ्ख्येताम्
अप्यनङ्ख्यन्त
मध्यम
अप्यनङ्ख्यथाः
अप्यनङ्ख्येथाम्
अप्यनङ्ख्यध्वम्
उत्तम
अप्यनङ्ख्ये
अप्यनङ्ख्यावहि
अप्यनङ्ख्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपिनङ्ख्येत
अपिनङ्ख्येयाताम्
अपिनङ्ख्येरन्
मध्यम
अपिनङ्ख्येथाः
अपिनङ्ख्येयाथाम्
अपिनङ्ख्येध्वम्
उत्तम
अपिनङ्ख्येय
अपिनङ्ख्येवहि
अपिनङ्ख्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपिनङ्खिषीष्ट
अपिनङ्खिषीयास्ताम्
अपिनङ्खिषीरन्
मध्यम
अपिनङ्खिषीष्ठाः
अपिनङ्खिषीयास्थाम्
अपिनङ्खिषीध्वम्
उत्तम
अपिनङ्खिषीय
अपिनङ्खिषीवहि
अपिनङ्खिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अप्यनङ्खि
अप्यनङ्खिषाताम्
अप्यनङ्खिषत
मध्यम
अप्यनङ्खिष्ठाः
अप्यनङ्खिषाथाम्
अप्यनङ्खिढ्वम्
उत्तम
अप्यनङ्खिषि
अप्यनङ्खिष्वहि
अप्यनङ्खिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अप्यनङ्खिष्यत
अप्यनङ्खिष्येताम्
अप्यनङ्खिष्यन्त
मध्यम
अप्यनङ्खिष्यथाः
अप्यनङ्खिष्येथाम्
अप्यनङ्खिष्यध्वम्
उत्तम
अप्यनङ्खिष्ये
अप्यनङ्खिष्यावहि
अप्यनङ्खिष्यामहि