अपि + द्राख् धातुरूपाणि - द्राखृँ शोषणालमर्थ्योः - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अपिद्राख्यते
अपिद्राख्येते
अपिद्राख्यन्ते
मध्यम
अपिद्राख्यसे
अपिद्राख्येथे
अपिद्राख्यध्वे
उत्तम
अपिद्राख्ये
अपिद्राख्यावहे
अपिद्राख्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अपिदद्राखे
अपिदद्राखाते
अपिदद्राखिरे
मध्यम
अपिदद्राखिषे
अपिदद्राखाथे
अपिदद्राखिध्वे
उत्तम
अपिदद्राखे
अपिदद्राखिवहे
अपिदद्राखिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अपिद्राखिता
अपिद्राखितारौ
अपिद्राखितारः
मध्यम
अपिद्राखितासे
अपिद्राखितासाथे
अपिद्राखिताध्वे
उत्तम
अपिद्राखिताहे
अपिद्राखितास्वहे
अपिद्राखितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अपिद्राखिष्यते
अपिद्राखिष्येते
अपिद्राखिष्यन्ते
मध्यम
अपिद्राखिष्यसे
अपिद्राखिष्येथे
अपिद्राखिष्यध्वे
उत्तम
अपिद्राखिष्ये
अपिद्राखिष्यावहे
अपिद्राखिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अपिद्राख्यताम्
अपिद्राख्येताम्
अपिद्राख्यन्ताम्
मध्यम
अपिद्राख्यस्व
अपिद्राख्येथाम्
अपिद्राख्यध्वम्
उत्तम
अपिद्राख्यै
अपिद्राख्यावहै
अपिद्राख्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अप्यद्राख्यत
अप्यद्राख्येताम्
अप्यद्राख्यन्त
मध्यम
अप्यद्राख्यथाः
अप्यद्राख्येथाम्
अप्यद्राख्यध्वम्
उत्तम
अप्यद्राख्ये
अप्यद्राख्यावहि
अप्यद्राख्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपिद्राख्येत
अपिद्राख्येयाताम्
अपिद्राख्येरन्
मध्यम
अपिद्राख्येथाः
अपिद्राख्येयाथाम्
अपिद्राख्येध्वम्
उत्तम
अपिद्राख्येय
अपिद्राख्येवहि
अपिद्राख्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपिद्राखिषीष्ट
अपिद्राखिषीयास्ताम्
अपिद्राखिषीरन्
मध्यम
अपिद्राखिषीष्ठाः
अपिद्राखिषीयास्थाम्
अपिद्राखिषीध्वम्
उत्तम
अपिद्राखिषीय
अपिद्राखिषीवहि
अपिद्राखिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अप्यद्राखि
अप्यद्राखिषाताम्
अप्यद्राखिषत
मध्यम
अप्यद्राखिष्ठाः
अप्यद्राखिषाथाम्
अप्यद्राखिढ्वम्
उत्तम
अप्यद्राखिषि
अप्यद्राखिष्वहि
अप्यद्राखिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अप्यद्राखिष्यत
अप्यद्राखिष्येताम्
अप्यद्राखिष्यन्त
मध्यम
अप्यद्राखिष्यथाः
अप्यद्राखिष्येथाम्
अप्यद्राखिष्यध्वम्
उत्तम
अप्यद्राखिष्ये
अप्यद्राखिष्यावहि
अप्यद्राखिष्यामहि