अपि + त्रिङ्ख् धातुरूपाणि - त्रिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अपित्रिङ्ख्यते
अपित्रिङ्ख्येते
अपित्रिङ्ख्यन्ते
मध्यम
अपित्रिङ्ख्यसे
अपित्रिङ्ख्येथे
अपित्रिङ्ख्यध्वे
उत्तम
अपित्रिङ्ख्ये
अपित्रिङ्ख्यावहे
अपित्रिङ्ख्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अपितित्रिङ्खे
अपितित्रिङ्खाते
अपितित्रिङ्खिरे
मध्यम
अपितित्रिङ्खिषे
अपितित्रिङ्खाथे
अपितित्रिङ्खिध्वे
उत्तम
अपितित्रिङ्खे
अपितित्रिङ्खिवहे
अपितित्रिङ्खिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अपित्रिङ्खिता
अपित्रिङ्खितारौ
अपित्रिङ्खितारः
मध्यम
अपित्रिङ्खितासे
अपित्रिङ्खितासाथे
अपित्रिङ्खिताध्वे
उत्तम
अपित्रिङ्खिताहे
अपित्रिङ्खितास्वहे
अपित्रिङ्खितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अपित्रिङ्खिष्यते
अपित्रिङ्खिष्येते
अपित्रिङ्खिष्यन्ते
मध्यम
अपित्रिङ्खिष्यसे
अपित्रिङ्खिष्येथे
अपित्रिङ्खिष्यध्वे
उत्तम
अपित्रिङ्खिष्ये
अपित्रिङ्खिष्यावहे
अपित्रिङ्खिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अपित्रिङ्ख्यताम्
अपित्रिङ्ख्येताम्
अपित्रिङ्ख्यन्ताम्
मध्यम
अपित्रिङ्ख्यस्व
अपित्रिङ्ख्येथाम्
अपित्रिङ्ख्यध्वम्
उत्तम
अपित्रिङ्ख्यै
अपित्रिङ्ख्यावहै
अपित्रिङ्ख्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अप्यत्रिङ्ख्यत
अप्यत्रिङ्ख्येताम्
अप्यत्रिङ्ख्यन्त
मध्यम
अप्यत्रिङ्ख्यथाः
अप्यत्रिङ्ख्येथाम्
अप्यत्रिङ्ख्यध्वम्
उत्तम
अप्यत्रिङ्ख्ये
अप्यत्रिङ्ख्यावहि
अप्यत्रिङ्ख्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपित्रिङ्ख्येत
अपित्रिङ्ख्येयाताम्
अपित्रिङ्ख्येरन्
मध्यम
अपित्रिङ्ख्येथाः
अपित्रिङ्ख्येयाथाम्
अपित्रिङ्ख्येध्वम्
उत्तम
अपित्रिङ्ख्येय
अपित्रिङ्ख्येवहि
अपित्रिङ्ख्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपित्रिङ्खिषीष्ट
अपित्रिङ्खिषीयास्ताम्
अपित्रिङ्खिषीरन्
मध्यम
अपित्रिङ्खिषीष्ठाः
अपित्रिङ्खिषीयास्थाम्
अपित्रिङ्खिषीध्वम्
उत्तम
अपित्रिङ्खिषीय
अपित्रिङ्खिषीवहि
अपित्रिङ्खिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अप्यत्रिङ्खि
अप्यत्रिङ्खिषाताम्
अप्यत्रिङ्खिषत
मध्यम
अप्यत्रिङ्खिष्ठाः
अप्यत्रिङ्खिषाथाम्
अप्यत्रिङ्खिढ्वम्
उत्तम
अप्यत्रिङ्खिषि
अप्यत्रिङ्खिष्वहि
अप्यत्रिङ्खिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अप्यत्रिङ्खिष्यत
अप्यत्रिङ्खिष्येताम्
अप्यत्रिङ्खिष्यन्त
मध्यम
अप्यत्रिङ्खिष्यथाः
अप्यत्रिङ्खिष्येथाम्
अप्यत्रिङ्खिष्यध्वम्
उत्तम
अप्यत्रिङ्खिष्ये
अप्यत्रिङ्खिष्यावहि
अप्यत्रिङ्खिष्यामहि