अपि + त्रख् धातुरूपाणि - त्रखँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अपित्रख्यते
अपित्रख्येते
अपित्रख्यन्ते
मध्यम
अपित्रख्यसे
अपित्रख्येथे
अपित्रख्यध्वे
उत्तम
अपित्रख्ये
अपित्रख्यावहे
अपित्रख्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अपितत्रखे
अपितत्रखाते
अपितत्रखिरे
मध्यम
अपितत्रखिषे
अपितत्रखाथे
अपितत्रखिध्वे
उत्तम
अपितत्रखे
अपितत्रखिवहे
अपितत्रखिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अपित्रखिता
अपित्रखितारौ
अपित्रखितारः
मध्यम
अपित्रखितासे
अपित्रखितासाथे
अपित्रखिताध्वे
उत्तम
अपित्रखिताहे
अपित्रखितास्वहे
अपित्रखितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अपित्रखिष्यते
अपित्रखिष्येते
अपित्रखिष्यन्ते
मध्यम
अपित्रखिष्यसे
अपित्रखिष्येथे
अपित्रखिष्यध्वे
उत्तम
अपित्रखिष्ये
अपित्रखिष्यावहे
अपित्रखिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अपित्रख्यताम्
अपित्रख्येताम्
अपित्रख्यन्ताम्
मध्यम
अपित्रख्यस्व
अपित्रख्येथाम्
अपित्रख्यध्वम्
उत्तम
अपित्रख्यै
अपित्रख्यावहै
अपित्रख्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अप्यत्रख्यत
अप्यत्रख्येताम्
अप्यत्रख्यन्त
मध्यम
अप्यत्रख्यथाः
अप्यत्रख्येथाम्
अप्यत्रख्यध्वम्
उत्तम
अप्यत्रख्ये
अप्यत्रख्यावहि
अप्यत्रख्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपित्रख्येत
अपित्रख्येयाताम्
अपित्रख्येरन्
मध्यम
अपित्रख्येथाः
अपित्रख्येयाथाम्
अपित्रख्येध्वम्
उत्तम
अपित्रख्येय
अपित्रख्येवहि
अपित्रख्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपित्रखिषीष्ट
अपित्रखिषीयास्ताम्
अपित्रखिषीरन्
मध्यम
अपित्रखिषीष्ठाः
अपित्रखिषीयास्थाम्
अपित्रखिषीध्वम्
उत्तम
अपित्रखिषीय
अपित्रखिषीवहि
अपित्रखिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अप्यत्राखि
अप्यत्रखिषाताम्
अप्यत्रखिषत
मध्यम
अप्यत्रखिष्ठाः
अप्यत्रखिषाथाम्
अप्यत्रखिढ्वम्
उत्तम
अप्यत्रखिषि
अप्यत्रखिष्वहि
अप्यत्रखिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अप्यत्रखिष्यत
अप्यत्रखिष्येताम्
अप्यत्रखिष्यन्त
मध्यम
अप्यत्रखिष्यथाः
अप्यत्रखिष्येथाम्
अप्यत्रखिष्यध्वम्
उत्तम
अप्यत्रखिष्ये
अप्यत्रखिष्यावहि
अप्यत्रखिष्यामहि