अपि + ढौक् धातुरूपाणि - ढौकृँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अपिढौक्यते
अपिढौक्येते
अपिढौक्यन्ते
मध्यम
अपिढौक्यसे
अपिढौक्येथे
अपिढौक्यध्वे
उत्तम
अपिढौक्ये
अपिढौक्यावहे
अपिढौक्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अपिडुढौके
अपिडुढौकाते
अपिडुढौकिरे
मध्यम
अपिडुढौकिषे
अपिडुढौकाथे
अपिडुढौकिध्वे
उत्तम
अपिडुढौके
अपिडुढौकिवहे
अपिडुढौकिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अपिढौकिता
अपिढौकितारौ
अपिढौकितारः
मध्यम
अपिढौकितासे
अपिढौकितासाथे
अपिढौकिताध्वे
उत्तम
अपिढौकिताहे
अपिढौकितास्वहे
अपिढौकितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अपिढौकिष्यते
अपिढौकिष्येते
अपिढौकिष्यन्ते
मध्यम
अपिढौकिष्यसे
अपिढौकिष्येथे
अपिढौकिष्यध्वे
उत्तम
अपिढौकिष्ये
अपिढौकिष्यावहे
अपिढौकिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अपिढौक्यताम्
अपिढौक्येताम्
अपिढौक्यन्ताम्
मध्यम
अपिढौक्यस्व
अपिढौक्येथाम्
अपिढौक्यध्वम्
उत्तम
अपिढौक्यै
अपिढौक्यावहै
अपिढौक्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अप्यढौक्यत
अप्यढौक्येताम्
अप्यढौक्यन्त
मध्यम
अप्यढौक्यथाः
अप्यढौक्येथाम्
अप्यढौक्यध्वम्
उत्तम
अप्यढौक्ये
अप्यढौक्यावहि
अप्यढौक्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपिढौक्येत
अपिढौक्येयाताम्
अपिढौक्येरन्
मध्यम
अपिढौक्येथाः
अपिढौक्येयाथाम्
अपिढौक्येध्वम्
उत्तम
अपिढौक्येय
अपिढौक्येवहि
अपिढौक्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपिढौकिषीष्ट
अपिढौकिषीयास्ताम्
अपिढौकिषीरन्
मध्यम
अपिढौकिषीष्ठाः
अपिढौकिषीयास्थाम्
अपिढौकिषीध्वम्
उत्तम
अपिढौकिषीय
अपिढौकिषीवहि
अपिढौकिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अप्यढौकि
अप्यढौकिषाताम्
अप्यढौकिषत
मध्यम
अप्यढौकिष्ठाः
अप्यढौकिषाथाम्
अप्यढौकिढ्वम्
उत्तम
अप्यढौकिषि
अप्यढौकिष्वहि
अप्यढौकिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अप्यढौकिष्यत
अप्यढौकिष्येताम्
अप्यढौकिष्यन्त
मध्यम
अप्यढौकिष्यथाः
अप्यढौकिष्येथाम्
अप्यढौकिष्यध्वम्
उत्तम
अप्यढौकिष्ये
अप्यढौकिष्यावहि
अप्यढौकिष्यामहि