अपि + टिक् धातुरूपाणि - टिकृँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अपिटिक्यते
अपिटिक्येते
अपिटिक्यन्ते
मध्यम
अपिटिक्यसे
अपिटिक्येथे
अपिटिक्यध्वे
उत्तम
अपिटिक्ये
अपिटिक्यावहे
अपिटिक्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अपिटिटिके
अपिटिटिकाते
अपिटिटिकिरे
मध्यम
अपिटिटिकिषे
अपिटिटिकाथे
अपिटिटिकिध्वे
उत्तम
अपिटिटिके
अपिटिटिकिवहे
अपिटिटिकिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अपिटेकिता
अपिटेकितारौ
अपिटेकितारः
मध्यम
अपिटेकितासे
अपिटेकितासाथे
अपिटेकिताध्वे
उत्तम
अपिटेकिताहे
अपिटेकितास्वहे
अपिटेकितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अपिटेकिष्यते
अपिटेकिष्येते
अपिटेकिष्यन्ते
मध्यम
अपिटेकिष्यसे
अपिटेकिष्येथे
अपिटेकिष्यध्वे
उत्तम
अपिटेकिष्ये
अपिटेकिष्यावहे
अपिटेकिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अपिटिक्यताम्
अपिटिक्येताम्
अपिटिक्यन्ताम्
मध्यम
अपिटिक्यस्व
अपिटिक्येथाम्
अपिटिक्यध्वम्
उत्तम
अपिटिक्यै
अपिटिक्यावहै
अपिटिक्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अप्यटिक्यत
अप्यटिक्येताम्
अप्यटिक्यन्त
मध्यम
अप्यटिक्यथाः
अप्यटिक्येथाम्
अप्यटिक्यध्वम्
उत्तम
अप्यटिक्ये
अप्यटिक्यावहि
अप्यटिक्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपिटिक्येत
अपिटिक्येयाताम्
अपिटिक्येरन्
मध्यम
अपिटिक्येथाः
अपिटिक्येयाथाम्
अपिटिक्येध्वम्
उत्तम
अपिटिक्येय
अपिटिक्येवहि
अपिटिक्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपिटेकिषीष्ट
अपिटेकिषीयास्ताम्
अपिटेकिषीरन्
मध्यम
अपिटेकिषीष्ठाः
अपिटेकिषीयास्थाम्
अपिटेकिषीध्वम्
उत्तम
अपिटेकिषीय
अपिटेकिषीवहि
अपिटेकिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अप्यटेकि
अप्यटेकिषाताम्
अप्यटेकिषत
मध्यम
अप्यटेकिष्ठाः
अप्यटेकिषाथाम्
अप्यटेकिढ्वम्
उत्तम
अप्यटेकिषि
अप्यटेकिष्वहि
अप्यटेकिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अप्यटेकिष्यत
अप्यटेकिष्येताम्
अप्यटेकिष्यन्त
मध्यम
अप्यटेकिष्यथाः
अप्यटेकिष्येथाम्
अप्यटेकिष्यध्वम्
उत्तम
अप्यटेकिष्ये
अप्यटेकिष्यावहि
अप्यटेकिष्यामहि