अपि + ग्रन्थ् धातुरूपाणि - ग्रथिँ कौटिल्ये - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अपिग्रन्थ्यते
अपिग्रन्थ्येते
अपिग्रन्थ्यन्ते
मध्यम
अपिग्रन्थ्यसे
अपिग्रन्थ्येथे
अपिग्रन्थ्यध्वे
उत्तम
अपिग्रन्थ्ये
अपिग्रन्थ्यावहे
अपिग्रन्थ्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अपिजग्रन्थे
अपिजग्रन्थाते
अपिजग्रन्थिरे
मध्यम
अपिजग्रन्थिषे
अपिजग्रन्थाथे
अपिजग्रन्थिध्वे
उत्तम
अपिजग्रन्थे
अपिजग्रन्थिवहे
अपिजग्रन्थिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अपिग्रन्थिता
अपिग्रन्थितारौ
अपिग्रन्थितारः
मध्यम
अपिग्रन्थितासे
अपिग्रन्थितासाथे
अपिग्रन्थिताध्वे
उत्तम
अपिग्रन्थिताहे
अपिग्रन्थितास्वहे
अपिग्रन्थितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अपिग्रन्थिष्यते
अपिग्रन्थिष्येते
अपिग्रन्थिष्यन्ते
मध्यम
अपिग्रन्थिष्यसे
अपिग्रन्थिष्येथे
अपिग्रन्थिष्यध्वे
उत्तम
अपिग्रन्थिष्ये
अपिग्रन्थिष्यावहे
अपिग्रन्थिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अपिग्रन्थ्यताम्
अपिग्रन्थ्येताम्
अपिग्रन्थ्यन्ताम्
मध्यम
अपिग्रन्थ्यस्व
अपिग्रन्थ्येथाम्
अपिग्रन्थ्यध्वम्
उत्तम
अपिग्रन्थ्यै
अपिग्रन्थ्यावहै
अपिग्रन्थ्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अप्यग्रन्थ्यत
अप्यग्रन्थ्येताम्
अप्यग्रन्थ्यन्त
मध्यम
अप्यग्रन्थ्यथाः
अप्यग्रन्थ्येथाम्
अप्यग्रन्थ्यध्वम्
उत्तम
अप्यग्रन्थ्ये
अप्यग्रन्थ्यावहि
अप्यग्रन्थ्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपिग्रन्थ्येत
अपिग्रन्थ्येयाताम्
अपिग्रन्थ्येरन्
मध्यम
अपिग्रन्थ्येथाः
अपिग्रन्थ्येयाथाम्
अपिग्रन्थ्येध्वम्
उत्तम
अपिग्रन्थ्येय
अपिग्रन्थ्येवहि
अपिग्रन्थ्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपिग्रन्थिषीष्ट
अपिग्रन्थिषीयास्ताम्
अपिग्रन्थिषीरन्
मध्यम
अपिग्रन्थिषीष्ठाः
अपिग्रन्थिषीयास्थाम्
अपिग्रन्थिषीध्वम्
उत्तम
अपिग्रन्थिषीय
अपिग्रन्थिषीवहि
अपिग्रन्थिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अप्यग्रन्थि
अप्यग्रन्थिषाताम्
अप्यग्रन्थिषत
मध्यम
अप्यग्रन्थिष्ठाः
अप्यग्रन्थिषाथाम्
अप्यग्रन्थिढ्वम्
उत्तम
अप्यग्रन्थिषि
अप्यग्रन्थिष्वहि
अप्यग्रन्थिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अप्यग्रन्थिष्यत
अप्यग्रन्थिष्येताम्
अप्यग्रन्थिष्यन्त
मध्यम
अप्यग्रन्थिष्यथाः
अप्यग्रन्थिष्येथाम्
अप्यग्रन्थिष्यध्वम्
उत्तम
अप्यग्रन्थिष्ये
अप्यग्रन्थिष्यावहि
अप्यग्रन्थिष्यामहि