अपि + इङ्ग् धातुरूपाणि - इगिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अपीङ्ग्यते
अपीङ्ग्येते
अपीङ्ग्यन्ते
मध्यम
अपीङ्ग्यसे
अपीङ्ग्येथे
अपीङ्ग्यध्वे
उत्तम
अपीङ्ग्ये
अपीङ्ग्यावहे
अपीङ्ग्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अपीङ्गे
अपीङ्गाते
अपीङ्गिरे
मध्यम
अपीङ्गिषे
अपीङ्गाथे
अपीङ्गिध्वे
उत्तम
अपीङ्गे
अपीङ्गिवहे
अपीङ्गिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अपीङ्गिता
अपीङ्गितारौ
अपीङ्गितारः
मध्यम
अपीङ्गितासे
अपीङ्गितासाथे
अपीङ्गिताध्वे
उत्तम
अपीङ्गिताहे
अपीङ्गितास्वहे
अपीङ्गितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अपीङ्गिष्यते
अपीङ्गिष्येते
अपीङ्गिष्यन्ते
मध्यम
अपीङ्गिष्यसे
अपीङ्गिष्येथे
अपीङ्गिष्यध्वे
उत्तम
अपीङ्गिष्ये
अपीङ्गिष्यावहे
अपीङ्गिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अपीङ्ग्यताम्
अपीङ्ग्येताम्
अपीङ्ग्यन्ताम्
मध्यम
अपीङ्ग्यस्व
अपीङ्ग्येथाम्
अपीङ्ग्यध्वम्
उत्तम
अपीङ्ग्यै
अपीङ्ग्यावहै
अपीङ्ग्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अप्यैङ्ग्यत
अप्यैङ्ग्येताम्
अप्यैङ्ग्यन्त
मध्यम
अप्यैङ्ग्यथाः
अप्यैङ्ग्येथाम्
अप्यैङ्ग्यध्वम्
उत्तम
अप्यैङ्ग्ये
अप्यैङ्ग्यावहि
अप्यैङ्ग्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपीङ्ग्येत
अपीङ्ग्येयाताम्
अपीङ्ग्येरन्
मध्यम
अपीङ्ग्येथाः
अपीङ्ग्येयाथाम्
अपीङ्ग्येध्वम्
उत्तम
अपीङ्ग्येय
अपीङ्ग्येवहि
अपीङ्ग्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपीङ्गिषीष्ट
अपीङ्गिषीयास्ताम्
अपीङ्गिषीरन्
मध्यम
अपीङ्गिषीष्ठाः
अपीङ्गिषीयास्थाम्
अपीङ्गिषीध्वम्
उत्तम
अपीङ्गिषीय
अपीङ्गिषीवहि
अपीङ्गिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अप्यैङ्गि
अप्यैङ्गिषाताम्
अप्यैङ्गिषत
मध्यम
अप्यैङ्गिष्ठाः
अप्यैङ्गिषाथाम्
अप्यैङ्गिढ्वम्
उत्तम
अप्यैङ्गिषि
अप्यैङ्गिष्वहि
अप्यैङ्गिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अप्यैङ्गिष्यत
अप्यैङ्गिष्येताम्
अप्यैङ्गिष्यन्त
मध्यम
अप्यैङ्गिष्यथाः
अप्यैङ्गिष्येथाम्
अप्यैङ्गिष्यध्वम्
उत्तम
अप्यैङ्गिष्ये
अप्यैङ्गिष्यावहि
अप्यैङ्गिष्यामहि