अपि + अर्घ् धातुरूपाणि - अर्घँ मूल्ये - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अप्यर्घ्यते
अप्यर्घ्येते
अप्यर्घ्यन्ते
मध्यम
अप्यर्घ्यसे
अप्यर्घ्येथे
अप्यर्घ्यध्वे
उत्तम
अप्यर्घ्ये
अप्यर्घ्यावहे
अप्यर्घ्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अप्यानर्घे
अप्यानर्घाते
अप्यानर्घिरे
मध्यम
अप्यानर्घिषे
अप्यानर्घाथे
अप्यानर्घिध्वे
उत्तम
अप्यानर्घे
अप्यानर्घिवहे
अप्यानर्घिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अप्यर्घिता
अप्यर्घितारौ
अप्यर्घितारः
मध्यम
अप्यर्घितासे
अप्यर्घितासाथे
अप्यर्घिताध्वे
उत्तम
अप्यर्घिताहे
अप्यर्घितास्वहे
अप्यर्घितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अप्यर्घिष्यते
अप्यर्घिष्येते
अप्यर्घिष्यन्ते
मध्यम
अप्यर्घिष्यसे
अप्यर्घिष्येथे
अप्यर्घिष्यध्वे
उत्तम
अप्यर्घिष्ये
अप्यर्घिष्यावहे
अप्यर्घिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अप्यर्घ्यताम्
अप्यर्घ्येताम्
अप्यर्घ्यन्ताम्
मध्यम
अप्यर्घ्यस्व
अप्यर्घ्येथाम्
अप्यर्घ्यध्वम्
उत्तम
अप्यर्घ्यै
अप्यर्घ्यावहै
अप्यर्घ्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अप्यार्घ्यत
अप्यार्घ्येताम्
अप्यार्घ्यन्त
मध्यम
अप्यार्घ्यथाः
अप्यार्घ्येथाम्
अप्यार्घ्यध्वम्
उत्तम
अप्यार्घ्ये
अप्यार्घ्यावहि
अप्यार्घ्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अप्यर्घ्येत
अप्यर्घ्येयाताम्
अप्यर्घ्येरन्
मध्यम
अप्यर्घ्येथाः
अप्यर्घ्येयाथाम्
अप्यर्घ्येध्वम्
उत्तम
अप्यर्घ्येय
अप्यर्घ्येवहि
अप्यर्घ्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अप्यर्घिषीष्ट
अप्यर्घिषीयास्ताम्
अप्यर्घिषीरन्
मध्यम
अप्यर्घिषीष्ठाः
अप्यर्घिषीयास्थाम्
अप्यर्घिषीध्वम्
उत्तम
अप्यर्घिषीय
अप्यर्घिषीवहि
अप्यर्घिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अप्यार्घि
अप्यार्घिषाताम्
अप्यार्घिषत
मध्यम
अप्यार्घिष्ठाः
अप्यार्घिषाथाम्
अप्यार्घिढ्वम्
उत्तम
अप्यार्घिषि
अप्यार्घिष्वहि
अप्यार्घिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अप्यार्घिष्यत
अप्यार्घिष्येताम्
अप्यार्घिष्यन्त
मध्यम
अप्यार्घिष्यथाः
अप्यार्घिष्येथाम्
अप्यार्घिष्यध्वम्
उत्तम
अप्यार्घिष्ये
अप्यार्घिष्यावहि
अप्यार्घिष्यामहि