अन्दितृ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अन्दिता
अन्दितारौ
अन्दितारः
सम्बोधन
अन्दितः
अन्दितारौ
अन्दितारः
द्वितीया
अन्दितारम्
अन्दितारौ
अन्दितॄन्
तृतीया
अन्दित्रा
अन्दितृभ्याम्
अन्दितृभिः
चतुर्थी
अन्दित्रे
अन्दितृभ्याम्
अन्दितृभ्यः
पञ्चमी
अन्दितुः
अन्दितृभ्याम्
अन्दितृभ्यः
षष्ठी
अन्दितुः
अन्दित्रोः
अन्दितॄणाम्
सप्तमी
अन्दितरि
अन्दित्रोः
अन्दितृषु
 
एक
द्वि
बहु
प्रथमा
अन्दिता
अन्दितारौ
अन्दितारः
सम्बोधन
अन्दितः
अन्दितारौ
अन्दितारः
द्वितीया
अन्दितारम्
अन्दितारौ
अन्दितॄन्
तृतीया
अन्दित्रा
अन्दितृभ्याम्
अन्दितृभिः
चतुर्थी
अन्दित्रे
अन्दितृभ्याम्
अन्दितृभ्यः
पञ्चमी
अन्दितुः
अन्दितृभ्याम्
अन्दितृभ्यः
षष्ठी
अन्दितुः
अन्दित्रोः
अन्दितॄणाम्
सप्तमी
अन्दितरि
अन्दित्रोः
अन्दितृषु


अन्याः