अन्दितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अन्दितवत् / अन्दितवद्
अन्दितवती
अन्दितवन्ति
सम्बोधन
अन्दितवत् / अन्दितवद्
अन्दितवती
अन्दितवन्ति
द्वितीया
अन्दितवत् / अन्दितवद्
अन्दितवती
अन्दितवन्ति
तृतीया
अन्दितवता
अन्दितवद्भ्याम्
अन्दितवद्भिः
चतुर्थी
अन्दितवते
अन्दितवद्भ्याम्
अन्दितवद्भ्यः
पञ्चमी
अन्दितवतः
अन्दितवद्भ्याम्
अन्दितवद्भ्यः
षष्ठी
अन्दितवतः
अन्दितवतोः
अन्दितवताम्
सप्तमी
अन्दितवति
अन्दितवतोः
अन्दितवत्सु
 
एक
द्वि
बहु
प्रथमा
अन्दितवत् / अन्दितवद्
अन्दितवती
अन्दितवन्ति
सम्बोधन
अन्दितवत् / अन्दितवद्
अन्दितवती
अन्दितवन्ति
द्वितीया
अन्दितवत् / अन्दितवद्
अन्दितवती
अन्दितवन्ति
तृतीया
अन्दितवता
अन्दितवद्भ्याम्
अन्दितवद्भिः
चतुर्थी
अन्दितवते
अन्दितवद्भ्याम्
अन्दितवद्भ्यः
पञ्चमी
अन्दितवतः
अन्दितवद्भ्याम्
अन्दितवद्भ्यः
षष्ठी
अन्दितवतः
अन्दितवतोः
अन्दितवताम्
सप्तमी
अन्दितवति
अन्दितवतोः
अन्दितवत्सु


अन्याः