अन्तितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अन्तितव्या
अन्तितव्ये
अन्तितव्याः
सम्बोधन
अन्तितव्ये
अन्तितव्ये
अन्तितव्याः
द्वितीया
अन्तितव्याम्
अन्तितव्ये
अन्तितव्याः
तृतीया
अन्तितव्यया
अन्तितव्याभ्याम्
अन्तितव्याभिः
चतुर्थी
अन्तितव्यायै
अन्तितव्याभ्याम्
अन्तितव्याभ्यः
पञ्चमी
अन्तितव्यायाः
अन्तितव्याभ्याम्
अन्तितव्याभ्यः
षष्ठी
अन्तितव्यायाः
अन्तितव्ययोः
अन्तितव्यानाम्
सप्तमी
अन्तितव्यायाम्
अन्तितव्ययोः
अन्तितव्यासु
 
एक
द्वि
बहु
प्रथमा
अन्तितव्या
अन्तितव्ये
अन्तितव्याः
सम्बोधन
अन्तितव्ये
अन्तितव्ये
अन्तितव्याः
द्वितीया
अन्तितव्याम्
अन्तितव्ये
अन्तितव्याः
तृतीया
अन्तितव्यया
अन्तितव्याभ्याम्
अन्तितव्याभिः
चतुर्थी
अन्तितव्यायै
अन्तितव्याभ्याम्
अन्तितव्याभ्यः
पञ्चमी
अन्तितव्यायाः
अन्तितव्याभ्याम्
अन्तितव्याभ्यः
षष्ठी
अन्तितव्यायाः
अन्तितव्ययोः
अन्तितव्यानाम्
सप्तमी
अन्तितव्यायाम्
अन्तितव्ययोः
अन्तितव्यासु


अन्याः