अन्तिका शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अन्तिका
अन्तिके
अन्तिकाः
सम्बोधन
अन्तिके
अन्तिके
अन्तिकाः
द्वितीया
अन्तिकाम्
अन्तिके
अन्तिकाः
तृतीया
अन्तिकया
अन्तिकाभ्याम्
अन्तिकाभिः
चतुर्थी
अन्तिकायै
अन्तिकाभ्याम्
अन्तिकाभ्यः
पञ्चमी
अन्तिकायाः
अन्तिकाभ्याम्
अन्तिकाभ्यः
षष्ठी
अन्तिकायाः
अन्तिकयोः
अन्तिकानाम्
सप्तमी
अन्तिकायाम्
अन्तिकयोः
अन्तिकासु
 
एक
द्वि
बहु
प्रथमा
अन्तिका
अन्तिके
अन्तिकाः
सम्बोधन
अन्तिके
अन्तिके
अन्तिकाः
द्वितीया
अन्तिकाम्
अन्तिके
अन्तिकाः
तृतीया
अन्तिकया
अन्तिकाभ्याम्
अन्तिकाभिः
चतुर्थी
अन्तिकायै
अन्तिकाभ्याम्
अन्तिकाभ्यः
पञ्चमी
अन्तिकायाः
अन्तिकाभ्याम्
अन्तिकाभ्यः
षष्ठी
अन्तिकायाः
अन्तिकयोः
अन्तिकानाम्
सप्तमी
अन्तिकायाम्
अन्तिकयोः
अन्तिकासु


अन्याः