अनु + स्वस्क् धातुरूपाणि - ष्वस्कँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अनुस्वस्क्यते
अनुस्वस्क्येते
अनुस्वस्क्यन्ते
मध्यम
अनुस्वस्क्यसे
अनुस्वस्क्येथे
अनुस्वस्क्यध्वे
उत्तम
अनुस्वस्क्ये
अनुस्वस्क्यावहे
अनुस्वस्क्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अनुसस्वस्के
अनुसस्वस्काते
अनुसस्वस्किरे
मध्यम
अनुसस्वस्किषे
अनुसस्वस्काथे
अनुसस्वस्किध्वे
उत्तम
अनुसस्वस्के
अनुसस्वस्किवहे
अनुसस्वस्किमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अनुस्वस्किता
अनुस्वस्कितारौ
अनुस्वस्कितारः
मध्यम
अनुस्वस्कितासे
अनुस्वस्कितासाथे
अनुस्वस्किताध्वे
उत्तम
अनुस्वस्किताहे
अनुस्वस्कितास्वहे
अनुस्वस्कितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अनुस्वस्किष्यते
अनुस्वस्किष्येते
अनुस्वस्किष्यन्ते
मध्यम
अनुस्वस्किष्यसे
अनुस्वस्किष्येथे
अनुस्वस्किष्यध्वे
उत्तम
अनुस्वस्किष्ये
अनुस्वस्किष्यावहे
अनुस्वस्किष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अनुस्वस्क्यताम्
अनुस्वस्क्येताम्
अनुस्वस्क्यन्ताम्
मध्यम
अनुस्वस्क्यस्व
अनुस्वस्क्येथाम्
अनुस्वस्क्यध्वम्
उत्तम
अनुस्वस्क्यै
अनुस्वस्क्यावहै
अनुस्वस्क्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अन्वस्वस्क्यत
अन्वस्वस्क्येताम्
अन्वस्वस्क्यन्त
मध्यम
अन्वस्वस्क्यथाः
अन्वस्वस्क्येथाम्
अन्वस्वस्क्यध्वम्
उत्तम
अन्वस्वस्क्ये
अन्वस्वस्क्यावहि
अन्वस्वस्क्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अनुस्वस्क्येत
अनुस्वस्क्येयाताम्
अनुस्वस्क्येरन्
मध्यम
अनुस्वस्क्येथाः
अनुस्वस्क्येयाथाम्
अनुस्वस्क्येध्वम्
उत्तम
अनुस्वस्क्येय
अनुस्वस्क्येवहि
अनुस्वस्क्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अनुस्वस्किषीष्ट
अनुस्वस्किषीयास्ताम्
अनुस्वस्किषीरन्
मध्यम
अनुस्वस्किषीष्ठाः
अनुस्वस्किषीयास्थाम्
अनुस्वस्किषीध्वम्
उत्तम
अनुस्वस्किषीय
अनुस्वस्किषीवहि
अनुस्वस्किषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अन्वस्वस्कि
अन्वस्वस्किषाताम्
अन्वस्वस्किषत
मध्यम
अन्वस्वस्किष्ठाः
अन्वस्वस्किषाथाम्
अन्वस्वस्किढ्वम्
उत्तम
अन्वस्वस्किषि
अन्वस्वस्किष्वहि
अन्वस्वस्किष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अन्वस्वस्किष्यत
अन्वस्वस्किष्येताम्
अन्वस्वस्किष्यन्त
मध्यम
अन्वस्वस्किष्यथाः
अन्वस्वस्किष्येथाम्
अन्वस्वस्किष्यध्वम्
उत्तम
अन्वस्वस्किष्ये
अन्वस्वस्किष्यावहि
अन्वस्वस्किष्यामहि