अनु + श्रङ्क् धातुरूपाणि - श्रकिँ गतौ - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अनुश्रङ्क्यते
अनुश्रङ्क्येते
अनुश्रङ्क्यन्ते
मध्यम
अनुश्रङ्क्यसे
अनुश्रङ्क्येथे
अनुश्रङ्क्यध्वे
उत्तम
अनुश्रङ्क्ये
अनुश्रङ्क्यावहे
अनुश्रङ्क्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अनुशश्रङ्के
अनुशश्रङ्काते
अनुशश्रङ्किरे
मध्यम
अनुशश्रङ्किषे
अनुशश्रङ्काथे
अनुशश्रङ्किध्वे
उत्तम
अनुशश्रङ्के
अनुशश्रङ्किवहे
अनुशश्रङ्किमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अनुश्रङ्किता
अनुश्रङ्कितारौ
अनुश्रङ्कितारः
मध्यम
अनुश्रङ्कितासे
अनुश्रङ्कितासाथे
अनुश्रङ्किताध्वे
उत्तम
अनुश्रङ्किताहे
अनुश्रङ्कितास्वहे
अनुश्रङ्कितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अनुश्रङ्किष्यते
अनुश्रङ्किष्येते
अनुश्रङ्किष्यन्ते
मध्यम
अनुश्रङ्किष्यसे
अनुश्रङ्किष्येथे
अनुश्रङ्किष्यध्वे
उत्तम
अनुश्रङ्किष्ये
अनुश्रङ्किष्यावहे
अनुश्रङ्किष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अनुश्रङ्क्यताम्
अनुश्रङ्क्येताम्
अनुश्रङ्क्यन्ताम्
मध्यम
अनुश्रङ्क्यस्व
अनुश्रङ्क्येथाम्
अनुश्रङ्क्यध्वम्
उत्तम
अनुश्रङ्क्यै
अनुश्रङ्क्यावहै
अनुश्रङ्क्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अन्वश्रङ्क्यत
अन्वश्रङ्क्येताम्
अन्वश्रङ्क्यन्त
मध्यम
अन्वश्रङ्क्यथाः
अन्वश्रङ्क्येथाम्
अन्वश्रङ्क्यध्वम्
उत्तम
अन्वश्रङ्क्ये
अन्वश्रङ्क्यावहि
अन्वश्रङ्क्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अनुश्रङ्क्येत
अनुश्रङ्क्येयाताम्
अनुश्रङ्क्येरन्
मध्यम
अनुश्रङ्क्येथाः
अनुश्रङ्क्येयाथाम्
अनुश्रङ्क्येध्वम्
उत्तम
अनुश्रङ्क्येय
अनुश्रङ्क्येवहि
अनुश्रङ्क्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अनुश्रङ्किषीष्ट
अनुश्रङ्किषीयास्ताम्
अनुश्रङ्किषीरन्
मध्यम
अनुश्रङ्किषीष्ठाः
अनुश्रङ्किषीयास्थाम्
अनुश्रङ्किषीध्वम्
उत्तम
अनुश्रङ्किषीय
अनुश्रङ्किषीवहि
अनुश्रङ्किषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अन्वश्रङ्कि
अन्वश्रङ्किषाताम्
अन्वश्रङ्किषत
मध्यम
अन्वश्रङ्किष्ठाः
अन्वश्रङ्किषाथाम्
अन्वश्रङ्किढ्वम्
उत्तम
अन्वश्रङ्किषि
अन्वश्रङ्किष्वहि
अन्वश्रङ्किष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अन्वश्रङ्किष्यत
अन्वश्रङ्किष्येताम्
अन्वश्रङ्किष्यन्त
मध्यम
अन्वश्रङ्किष्यथाः
अन्वश्रङ्किष्येथाम्
अन्वश्रङ्किष्यध्वम्
उत्तम
अन्वश्रङ्किष्ये
अन्वश्रङ्किष्यावहि
अन्वश्रङ्किष्यामहि