अनु + शिङ्घ् धातुरूपाणि - शिघिँ आघ्राणे - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अनुशिङ्घ्यते
अनुशिङ्घ्येते
अनुशिङ्घ्यन्ते
मध्यम
अनुशिङ्घ्यसे
अनुशिङ्घ्येथे
अनुशिङ्घ्यध्वे
उत्तम
अनुशिङ्घ्ये
अनुशिङ्घ्यावहे
अनुशिङ्घ्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अनुशिशिङ्घे
अनुशिशिङ्घाते
अनुशिशिङ्घिरे
मध्यम
अनुशिशिङ्घिषे
अनुशिशिङ्घाथे
अनुशिशिङ्घिध्वे
उत्तम
अनुशिशिङ्घे
अनुशिशिङ्घिवहे
अनुशिशिङ्घिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अनुशिङ्घिता
अनुशिङ्घितारौ
अनुशिङ्घितारः
मध्यम
अनुशिङ्घितासे
अनुशिङ्घितासाथे
अनुशिङ्घिताध्वे
उत्तम
अनुशिङ्घिताहे
अनुशिङ्घितास्वहे
अनुशिङ्घितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अनुशिङ्घिष्यते
अनुशिङ्घिष्येते
अनुशिङ्घिष्यन्ते
मध्यम
अनुशिङ्घिष्यसे
अनुशिङ्घिष्येथे
अनुशिङ्घिष्यध्वे
उत्तम
अनुशिङ्घिष्ये
अनुशिङ्घिष्यावहे
अनुशिङ्घिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अनुशिङ्घ्यताम्
अनुशिङ्घ्येताम्
अनुशिङ्घ्यन्ताम्
मध्यम
अनुशिङ्घ्यस्व
अनुशिङ्घ्येथाम्
अनुशिङ्घ्यध्वम्
उत्तम
अनुशिङ्घ्यै
अनुशिङ्घ्यावहै
अनुशिङ्घ्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अन्वशिङ्घ्यत
अन्वशिङ्घ्येताम्
अन्वशिङ्घ्यन्त
मध्यम
अन्वशिङ्घ्यथाः
अन्वशिङ्घ्येथाम्
अन्वशिङ्घ्यध्वम्
उत्तम
अन्वशिङ्घ्ये
अन्वशिङ्घ्यावहि
अन्वशिङ्घ्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अनुशिङ्घ्येत
अनुशिङ्घ्येयाताम्
अनुशिङ्घ्येरन्
मध्यम
अनुशिङ्घ्येथाः
अनुशिङ्घ्येयाथाम्
अनुशिङ्घ्येध्वम्
उत्तम
अनुशिङ्घ्येय
अनुशिङ्घ्येवहि
अनुशिङ्घ्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अनुशिङ्घिषीष्ट
अनुशिङ्घिषीयास्ताम्
अनुशिङ्घिषीरन्
मध्यम
अनुशिङ्घिषीष्ठाः
अनुशिङ्घिषीयास्थाम्
अनुशिङ्घिषीध्वम्
उत्तम
अनुशिङ्घिषीय
अनुशिङ्घिषीवहि
अनुशिङ्घिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अन्वशिङ्घि
अन्वशिङ्घिषाताम्
अन्वशिङ्घिषत
मध्यम
अन्वशिङ्घिष्ठाः
अन्वशिङ्घिषाथाम्
अन्वशिङ्घिढ्वम्
उत्तम
अन्वशिङ्घिषि
अन्वशिङ्घिष्वहि
अन्वशिङ्घिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अन्वशिङ्घिष्यत
अन्वशिङ्घिष्येताम्
अन्वशिङ्घिष्यन्त
मध्यम
अन्वशिङ्घिष्यथाः
अन्वशिङ्घिष्येथाम्
अन्वशिङ्घिष्यध्वम्
उत्तम
अन्वशिङ्घिष्ये
अन्वशिङ्घिष्यावहि
अन्वशिङ्घिष्यामहि