अनु + वुङ्ग् धातुरूपाणि - वुगिँ वर्जने इत्येके - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अनुवुङ्ग्यते
अनुवुङ्ग्येते
अनुवुङ्ग्यन्ते
मध्यम
अनुवुङ्ग्यसे
अनुवुङ्ग्येथे
अनुवुङ्ग्यध्वे
उत्तम
अनुवुङ्ग्ये
अनुवुङ्ग्यावहे
अनुवुङ्ग्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अनुवुवुङ्गे
अनुवुवुङ्गाते
अनुवुवुङ्गिरे
मध्यम
अनुवुवुङ्गिषे
अनुवुवुङ्गाथे
अनुवुवुङ्गिध्वे
उत्तम
अनुवुवुङ्गे
अनुवुवुङ्गिवहे
अनुवुवुङ्गिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अनुवुङ्गिता
अनुवुङ्गितारौ
अनुवुङ्गितारः
मध्यम
अनुवुङ्गितासे
अनुवुङ्गितासाथे
अनुवुङ्गिताध्वे
उत्तम
अनुवुङ्गिताहे
अनुवुङ्गितास्वहे
अनुवुङ्गितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अनुवुङ्गिष्यते
अनुवुङ्गिष्येते
अनुवुङ्गिष्यन्ते
मध्यम
अनुवुङ्गिष्यसे
अनुवुङ्गिष्येथे
अनुवुङ्गिष्यध्वे
उत्तम
अनुवुङ्गिष्ये
अनुवुङ्गिष्यावहे
अनुवुङ्गिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अनुवुङ्ग्यताम्
अनुवुङ्ग्येताम्
अनुवुङ्ग्यन्ताम्
मध्यम
अनुवुङ्ग्यस्व
अनुवुङ्ग्येथाम्
अनुवुङ्ग्यध्वम्
उत्तम
अनुवुङ्ग्यै
अनुवुङ्ग्यावहै
अनुवुङ्ग्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अन्ववुङ्ग्यत
अन्ववुङ्ग्येताम्
अन्ववुङ्ग्यन्त
मध्यम
अन्ववुङ्ग्यथाः
अन्ववुङ्ग्येथाम्
अन्ववुङ्ग्यध्वम्
उत्तम
अन्ववुङ्ग्ये
अन्ववुङ्ग्यावहि
अन्ववुङ्ग्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अनुवुङ्ग्येत
अनुवुङ्ग्येयाताम्
अनुवुङ्ग्येरन्
मध्यम
अनुवुङ्ग्येथाः
अनुवुङ्ग्येयाथाम्
अनुवुङ्ग्येध्वम्
उत्तम
अनुवुङ्ग्येय
अनुवुङ्ग्येवहि
अनुवुङ्ग्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अनुवुङ्गिषीष्ट
अनुवुङ्गिषीयास्ताम्
अनुवुङ्गिषीरन्
मध्यम
अनुवुङ्गिषीष्ठाः
अनुवुङ्गिषीयास्थाम्
अनुवुङ्गिषीध्वम्
उत्तम
अनुवुङ्गिषीय
अनुवुङ्गिषीवहि
अनुवुङ्गिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अन्ववुङ्गि
अन्ववुङ्गिषाताम्
अन्ववुङ्गिषत
मध्यम
अन्ववुङ्गिष्ठाः
अन्ववुङ्गिषाथाम्
अन्ववुङ्गिढ्वम्
उत्तम
अन्ववुङ्गिषि
अन्ववुङ्गिष्वहि
अन्ववुङ्गिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अन्ववुङ्गिष्यत
अन्ववुङ्गिष्येताम्
अन्ववुङ्गिष्यन्त
मध्यम
अन्ववुङ्गिष्यथाः
अन्ववुङ्गिष्येथाम्
अन्ववुङ्गिष्यध्वम्
उत्तम
अन्ववुङ्गिष्ये
अन्ववुङ्गिष्यावहि
अन्ववुङ्गिष्यामहि