अनु + वङ्ख् धातुरूपाणि - वखिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अनुवङ्ख्यते
अनुवङ्ख्येते
अनुवङ्ख्यन्ते
मध्यम
अनुवङ्ख्यसे
अनुवङ्ख्येथे
अनुवङ्ख्यध्वे
उत्तम
अनुवङ्ख्ये
अनुवङ्ख्यावहे
अनुवङ्ख्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अनुववङ्खे
अनुववङ्खाते
अनुववङ्खिरे
मध्यम
अनुववङ्खिषे
अनुववङ्खाथे
अनुववङ्खिध्वे
उत्तम
अनुववङ्खे
अनुववङ्खिवहे
अनुववङ्खिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अनुवङ्खिता
अनुवङ्खितारौ
अनुवङ्खितारः
मध्यम
अनुवङ्खितासे
अनुवङ्खितासाथे
अनुवङ्खिताध्वे
उत्तम
अनुवङ्खिताहे
अनुवङ्खितास्वहे
अनुवङ्खितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अनुवङ्खिष्यते
अनुवङ्खिष्येते
अनुवङ्खिष्यन्ते
मध्यम
अनुवङ्खिष्यसे
अनुवङ्खिष्येथे
अनुवङ्खिष्यध्वे
उत्तम
अनुवङ्खिष्ये
अनुवङ्खिष्यावहे
अनुवङ्खिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अनुवङ्ख्यताम्
अनुवङ्ख्येताम्
अनुवङ्ख्यन्ताम्
मध्यम
अनुवङ्ख्यस्व
अनुवङ्ख्येथाम्
अनुवङ्ख्यध्वम्
उत्तम
अनुवङ्ख्यै
अनुवङ्ख्यावहै
अनुवङ्ख्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अन्ववङ्ख्यत
अन्ववङ्ख्येताम्
अन्ववङ्ख्यन्त
मध्यम
अन्ववङ्ख्यथाः
अन्ववङ्ख्येथाम्
अन्ववङ्ख्यध्वम्
उत्तम
अन्ववङ्ख्ये
अन्ववङ्ख्यावहि
अन्ववङ्ख्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अनुवङ्ख्येत
अनुवङ्ख्येयाताम्
अनुवङ्ख्येरन्
मध्यम
अनुवङ्ख्येथाः
अनुवङ्ख्येयाथाम्
अनुवङ्ख्येध्वम्
उत्तम
अनुवङ्ख्येय
अनुवङ्ख्येवहि
अनुवङ्ख्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अनुवङ्खिषीष्ट
अनुवङ्खिषीयास्ताम्
अनुवङ्खिषीरन्
मध्यम
अनुवङ्खिषीष्ठाः
अनुवङ्खिषीयास्थाम्
अनुवङ्खिषीध्वम्
उत्तम
अनुवङ्खिषीय
अनुवङ्खिषीवहि
अनुवङ्खिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अन्ववङ्खि
अन्ववङ्खिषाताम्
अन्ववङ्खिषत
मध्यम
अन्ववङ्खिष्ठाः
अन्ववङ्खिषाथाम्
अन्ववङ्खिढ्वम्
उत्तम
अन्ववङ्खिषि
अन्ववङ्खिष्वहि
अन्ववङ्खिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अन्ववङ्खिष्यत
अन्ववङ्खिष्येताम्
अन्ववङ्खिष्यन्त
मध्यम
अन्ववङ्खिष्यथाः
अन्ववङ्खिष्येथाम्
अन्ववङ्खिष्यध्वम्
उत्तम
अन्ववङ्खिष्ये
अन्ववङ्खिष्यावहि
अन्ववङ्खिष्यामहि