अनु + रिख् धातुरूपाणि - रिखँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अनुरिख्यते
अनुरिख्येते
अनुरिख्यन्ते
मध्यम
अनुरिख्यसे
अनुरिख्येथे
अनुरिख्यध्वे
उत्तम
अनुरिख्ये
अनुरिख्यावहे
अनुरिख्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अनुरिरिखे
अनुरिरिखाते
अनुरिरिखिरे
मध्यम
अनुरिरिखिषे
अनुरिरिखाथे
अनुरिरिखिध्वे
उत्तम
अनुरिरिखे
अनुरिरिखिवहे
अनुरिरिखिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अनुरेखिता
अनुरेखितारौ
अनुरेखितारः
मध्यम
अनुरेखितासे
अनुरेखितासाथे
अनुरेखिताध्वे
उत्तम
अनुरेखिताहे
अनुरेखितास्वहे
अनुरेखितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अनुरेखिष्यते
अनुरेखिष्येते
अनुरेखिष्यन्ते
मध्यम
अनुरेखिष्यसे
अनुरेखिष्येथे
अनुरेखिष्यध्वे
उत्तम
अनुरेखिष्ये
अनुरेखिष्यावहे
अनुरेखिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अनुरिख्यताम्
अनुरिख्येताम्
अनुरिख्यन्ताम्
मध्यम
अनुरिख्यस्व
अनुरिख्येथाम्
अनुरिख्यध्वम्
उत्तम
अनुरिख्यै
अनुरिख्यावहै
अनुरिख्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अन्वरिख्यत
अन्वरिख्येताम्
अन्वरिख्यन्त
मध्यम
अन्वरिख्यथाः
अन्वरिख्येथाम्
अन्वरिख्यध्वम्
उत्तम
अन्वरिख्ये
अन्वरिख्यावहि
अन्वरिख्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अनुरिख्येत
अनुरिख्येयाताम्
अनुरिख्येरन्
मध्यम
अनुरिख्येथाः
अनुरिख्येयाथाम्
अनुरिख्येध्वम्
उत्तम
अनुरिख्येय
अनुरिख्येवहि
अनुरिख्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अनुरेखिषीष्ट
अनुरेखिषीयास्ताम्
अनुरेखिषीरन्
मध्यम
अनुरेखिषीष्ठाः
अनुरेखिषीयास्थाम्
अनुरेखिषीध्वम्
उत्तम
अनुरेखिषीय
अनुरेखिषीवहि
अनुरेखिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अन्वरेखि
अन्वरेखिषाताम्
अन्वरेखिषत
मध्यम
अन्वरेखिष्ठाः
अन्वरेखिषाथाम्
अन्वरेखिढ्वम्
उत्तम
अन्वरेखिषि
अन्वरेखिष्वहि
अन्वरेखिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अन्वरेखिष्यत
अन्वरेखिष्येताम्
अन्वरेखिष्यन्त
मध्यम
अन्वरेखिष्यथाः
अन्वरेखिष्येथाम्
अन्वरेखिष्यध्वम्
उत्तम
अन्वरेखिष्ये
अन्वरेखिष्यावहि
अन्वरेखिष्यामहि