अनु + युत् धातुरूपाणि - युतृँ भासणे - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अनुयुत्यते
अनुयुत्येते
अनुयुत्यन्ते
मध्यम
अनुयुत्यसे
अनुयुत्येथे
अनुयुत्यध्वे
उत्तम
अनुयुत्ये
अनुयुत्यावहे
अनुयुत्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अनुयुयुते
अनुयुयुताते
अनुयुयुतिरे
मध्यम
अनुयुयुतिषे
अनुयुयुताथे
अनुयुयुतिध्वे
उत्तम
अनुयुयुते
अनुयुयुतिवहे
अनुयुयुतिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अनुयोतिता
अनुयोतितारौ
अनुयोतितारः
मध्यम
अनुयोतितासे
अनुयोतितासाथे
अनुयोतिताध्वे
उत्तम
अनुयोतिताहे
अनुयोतितास्वहे
अनुयोतितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अनुयोतिष्यते
अनुयोतिष्येते
अनुयोतिष्यन्ते
मध्यम
अनुयोतिष्यसे
अनुयोतिष्येथे
अनुयोतिष्यध्वे
उत्तम
अनुयोतिष्ये
अनुयोतिष्यावहे
अनुयोतिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अनुयुत्यताम्
अनुयुत्येताम्
अनुयुत्यन्ताम्
मध्यम
अनुयुत्यस्व
अनुयुत्येथाम्
अनुयुत्यध्वम्
उत्तम
अनुयुत्यै
अनुयुत्यावहै
अनुयुत्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अन्वयुत्यत
अन्वयुत्येताम्
अन्वयुत्यन्त
मध्यम
अन्वयुत्यथाः
अन्वयुत्येथाम्
अन्वयुत्यध्वम्
उत्तम
अन्वयुत्ये
अन्वयुत्यावहि
अन्वयुत्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अनुयुत्येत
अनुयुत्येयाताम्
अनुयुत्येरन्
मध्यम
अनुयुत्येथाः
अनुयुत्येयाथाम्
अनुयुत्येध्वम्
उत्तम
अनुयुत्येय
अनुयुत्येवहि
अनुयुत्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अनुयोतिषीष्ट
अनुयोतिषीयास्ताम्
अनुयोतिषीरन्
मध्यम
अनुयोतिषीष्ठाः
अनुयोतिषीयास्थाम्
अनुयोतिषीध्वम्
उत्तम
अनुयोतिषीय
अनुयोतिषीवहि
अनुयोतिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अन्वयोति
अन्वयोतिषाताम्
अन्वयोतिषत
मध्यम
अन्वयोतिष्ठाः
अन्वयोतिषाथाम्
अन्वयोतिढ्वम्
उत्तम
अन्वयोतिषि
अन्वयोतिष्वहि
अन्वयोतिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अन्वयोतिष्यत
अन्वयोतिष्येताम्
अन्वयोतिष्यन्त
मध्यम
अन्वयोतिष्यथाः
अन्वयोतिष्येथाम्
अन्वयोतिष्यध्वम्
उत्तम
अन्वयोतिष्ये
अन्वयोतिष्यावहि
अन्वयोतिष्यामहि