अनु + नाथ् धातुरूपाणि - नाथृँ याच्ञोपतापैश्वर्याशीष्षु - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अनुनाथ्यते
अनुनाथ्येते
अनुनाथ्यन्ते
मध्यम
अनुनाथ्यसे
अनुनाथ्येथे
अनुनाथ्यध्वे
उत्तम
अनुनाथ्ये
अनुनाथ्यावहे
अनुनाथ्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अनुननाथे
अनुननाथाते
अनुननाथिरे
मध्यम
अनुननाथिषे
अनुननाथाथे
अनुननाथिध्वे
उत्तम
अनुननाथे
अनुननाथिवहे
अनुननाथिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अनुनाथिता
अनुनाथितारौ
अनुनाथितारः
मध्यम
अनुनाथितासे
अनुनाथितासाथे
अनुनाथिताध्वे
उत्तम
अनुनाथिताहे
अनुनाथितास्वहे
अनुनाथितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अनुनाथिष्यते
अनुनाथिष्येते
अनुनाथिष्यन्ते
मध्यम
अनुनाथिष्यसे
अनुनाथिष्येथे
अनुनाथिष्यध्वे
उत्तम
अनुनाथिष्ये
अनुनाथिष्यावहे
अनुनाथिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अनुनाथ्यताम्
अनुनाथ्येताम्
अनुनाथ्यन्ताम्
मध्यम
अनुनाथ्यस्व
अनुनाथ्येथाम्
अनुनाथ्यध्वम्
उत्तम
अनुनाथ्यै
अनुनाथ्यावहै
अनुनाथ्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अन्वनाथ्यत
अन्वनाथ्येताम्
अन्वनाथ्यन्त
मध्यम
अन्वनाथ्यथाः
अन्वनाथ्येथाम्
अन्वनाथ्यध्वम्
उत्तम
अन्वनाथ्ये
अन्वनाथ्यावहि
अन्वनाथ्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अनुनाथ्येत
अनुनाथ्येयाताम्
अनुनाथ्येरन्
मध्यम
अनुनाथ्येथाः
अनुनाथ्येयाथाम्
अनुनाथ्येध्वम्
उत्तम
अनुनाथ्येय
अनुनाथ्येवहि
अनुनाथ्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अनुनाथिषीष्ट
अनुनाथिषीयास्ताम्
अनुनाथिषीरन्
मध्यम
अनुनाथिषीष्ठाः
अनुनाथिषीयास्थाम्
अनुनाथिषीध्वम्
उत्तम
अनुनाथिषीय
अनुनाथिषीवहि
अनुनाथिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अन्वनाथि
अन्वनाथिषाताम्
अन्वनाथिषत
मध्यम
अन्वनाथिष्ठाः
अन्वनाथिषाथाम्
अन्वनाथिढ्वम्
उत्तम
अन्वनाथिषि
अन्वनाथिष्वहि
अन्वनाथिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अन्वनाथिष्यत
अन्वनाथिष्येताम्
अन्वनाथिष्यन्त
मध्यम
अन्वनाथिष्यथाः
अन्वनाथिष्येथाम्
अन्वनाथिष्यध्वम्
उत्तम
अन्वनाथिष्ये
अन्वनाथिष्यावहि
अन्वनाथिष्यामहि