अनु + द्रेक् धातुरूपाणि - द्रेकृँ शब्दोत्साहयोः - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अनुद्रेक्यते
अनुद्रेक्येते
अनुद्रेक्यन्ते
मध्यम
अनुद्रेक्यसे
अनुद्रेक्येथे
अनुद्रेक्यध्वे
उत्तम
अनुद्रेक्ये
अनुद्रेक्यावहे
अनुद्रेक्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अनुदिद्रेके
अनुदिद्रेकाते
अनुदिद्रेकिरे
मध्यम
अनुदिद्रेकिषे
अनुदिद्रेकाथे
अनुदिद्रेकिध्वे
उत्तम
अनुदिद्रेके
अनुदिद्रेकिवहे
अनुदिद्रेकिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अनुद्रेकिता
अनुद्रेकितारौ
अनुद्रेकितारः
मध्यम
अनुद्रेकितासे
अनुद्रेकितासाथे
अनुद्रेकिताध्वे
उत्तम
अनुद्रेकिताहे
अनुद्रेकितास्वहे
अनुद्रेकितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अनुद्रेकिष्यते
अनुद्रेकिष्येते
अनुद्रेकिष्यन्ते
मध्यम
अनुद्रेकिष्यसे
अनुद्रेकिष्येथे
अनुद्रेकिष्यध्वे
उत्तम
अनुद्रेकिष्ये
अनुद्रेकिष्यावहे
अनुद्रेकिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अनुद्रेक्यताम्
अनुद्रेक्येताम्
अनुद्रेक्यन्ताम्
मध्यम
अनुद्रेक्यस्व
अनुद्रेक्येथाम्
अनुद्रेक्यध्वम्
उत्तम
अनुद्रेक्यै
अनुद्रेक्यावहै
अनुद्रेक्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अन्वद्रेक्यत
अन्वद्रेक्येताम्
अन्वद्रेक्यन्त
मध्यम
अन्वद्रेक्यथाः
अन्वद्रेक्येथाम्
अन्वद्रेक्यध्वम्
उत्तम
अन्वद्रेक्ये
अन्वद्रेक्यावहि
अन्वद्रेक्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अनुद्रेक्येत
अनुद्रेक्येयाताम्
अनुद्रेक्येरन्
मध्यम
अनुद्रेक्येथाः
अनुद्रेक्येयाथाम्
अनुद्रेक्येध्वम्
उत्तम
अनुद्रेक्येय
अनुद्रेक्येवहि
अनुद्रेक्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अनुद्रेकिषीष्ट
अनुद्रेकिषीयास्ताम्
अनुद्रेकिषीरन्
मध्यम
अनुद्रेकिषीष्ठाः
अनुद्रेकिषीयास्थाम्
अनुद्रेकिषीध्वम्
उत्तम
अनुद्रेकिषीय
अनुद्रेकिषीवहि
अनुद्रेकिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अन्वद्रेकि
अन्वद्रेकिषाताम्
अन्वद्रेकिषत
मध्यम
अन्वद्रेकिष्ठाः
अन्वद्रेकिषाथाम्
अन्वद्रेकिढ्वम्
उत्तम
अन्वद्रेकिषि
अन्वद्रेकिष्वहि
अन्वद्रेकिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अन्वद्रेकिष्यत
अन्वद्रेकिष्येताम्
अन्वद्रेकिष्यन्त
मध्यम
अन्वद्रेकिष्यथाः
अन्वद्रेकिष्येथाम्
अन्वद्रेकिष्यध्वम्
उत्तम
अन्वद्रेकिष्ये
अन्वद्रेकिष्यावहि
अन्वद्रेकिष्यामहि