अनु + तङ्ग् धातुरूपाणि - तगिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अनुतङ्ग्यते
अनुतङ्ग्येते
अनुतङ्ग्यन्ते
मध्यम
अनुतङ्ग्यसे
अनुतङ्ग्येथे
अनुतङ्ग्यध्वे
उत्तम
अनुतङ्ग्ये
अनुतङ्ग्यावहे
अनुतङ्ग्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अनुततङ्गे
अनुततङ्गाते
अनुततङ्गिरे
मध्यम
अनुततङ्गिषे
अनुततङ्गाथे
अनुततङ्गिध्वे
उत्तम
अनुततङ्गे
अनुततङ्गिवहे
अनुततङ्गिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अनुतङ्गिता
अनुतङ्गितारौ
अनुतङ्गितारः
मध्यम
अनुतङ्गितासे
अनुतङ्गितासाथे
अनुतङ्गिताध्वे
उत्तम
अनुतङ्गिताहे
अनुतङ्गितास्वहे
अनुतङ्गितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अनुतङ्गिष्यते
अनुतङ्गिष्येते
अनुतङ्गिष्यन्ते
मध्यम
अनुतङ्गिष्यसे
अनुतङ्गिष्येथे
अनुतङ्गिष्यध्वे
उत्तम
अनुतङ्गिष्ये
अनुतङ्गिष्यावहे
अनुतङ्गिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अनुतङ्ग्यताम्
अनुतङ्ग्येताम्
अनुतङ्ग्यन्ताम्
मध्यम
अनुतङ्ग्यस्व
अनुतङ्ग्येथाम्
अनुतङ्ग्यध्वम्
उत्तम
अनुतङ्ग्यै
अनुतङ्ग्यावहै
अनुतङ्ग्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अन्वतङ्ग्यत
अन्वतङ्ग्येताम्
अन्वतङ्ग्यन्त
मध्यम
अन्वतङ्ग्यथाः
अन्वतङ्ग्येथाम्
अन्वतङ्ग्यध्वम्
उत्तम
अन्वतङ्ग्ये
अन्वतङ्ग्यावहि
अन्वतङ्ग्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अनुतङ्ग्येत
अनुतङ्ग्येयाताम्
अनुतङ्ग्येरन्
मध्यम
अनुतङ्ग्येथाः
अनुतङ्ग्येयाथाम्
अनुतङ्ग्येध्वम्
उत्तम
अनुतङ्ग्येय
अनुतङ्ग्येवहि
अनुतङ्ग्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अनुतङ्गिषीष्ट
अनुतङ्गिषीयास्ताम्
अनुतङ्गिषीरन्
मध्यम
अनुतङ्गिषीष्ठाः
अनुतङ्गिषीयास्थाम्
अनुतङ्गिषीध्वम्
उत्तम
अनुतङ्गिषीय
अनुतङ्गिषीवहि
अनुतङ्गिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अन्वतङ्गि
अन्वतङ्गिषाताम्
अन्वतङ्गिषत
मध्यम
अन्वतङ्गिष्ठाः
अन्वतङ्गिषाथाम्
अन्वतङ्गिढ्वम्
उत्तम
अन्वतङ्गिषि
अन्वतङ्गिष्वहि
अन्वतङ्गिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अन्वतङ्गिष्यत
अन्वतङ्गिष्येताम्
अन्वतङ्गिष्यन्त
मध्यम
अन्वतङ्गिष्यथाः
अन्वतङ्गिष्येथाम्
अन्वतङ्गिष्यध्वम्
उत्तम
अन्वतङ्गिष्ये
अन्वतङ्गिष्यावहि
अन्वतङ्गिष्यामहि