अनु + कुक् धातुरूपाणि - कुकँ आदाने - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अनुकुक्यते
अनुकुक्येते
अनुकुक्यन्ते
मध्यम
अनुकुक्यसे
अनुकुक्येथे
अनुकुक्यध्वे
उत्तम
अनुकुक्ये
अनुकुक्यावहे
अनुकुक्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अनुचुकुके
अनुचुकुकाते
अनुचुकुकिरे
मध्यम
अनुचुकुकिषे
अनुचुकुकाथे
अनुचुकुकिध्वे
उत्तम
अनुचुकुके
अनुचुकुकिवहे
अनुचुकुकिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अनुकोकिता
अनुकोकितारौ
अनुकोकितारः
मध्यम
अनुकोकितासे
अनुकोकितासाथे
अनुकोकिताध्वे
उत्तम
अनुकोकिताहे
अनुकोकितास्वहे
अनुकोकितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अनुकोकिष्यते
अनुकोकिष्येते
अनुकोकिष्यन्ते
मध्यम
अनुकोकिष्यसे
अनुकोकिष्येथे
अनुकोकिष्यध्वे
उत्तम
अनुकोकिष्ये
अनुकोकिष्यावहे
अनुकोकिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अनुकुक्यताम्
अनुकुक्येताम्
अनुकुक्यन्ताम्
मध्यम
अनुकुक्यस्व
अनुकुक्येथाम्
अनुकुक्यध्वम्
उत्तम
अनुकुक्यै
अनुकुक्यावहै
अनुकुक्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अन्वकुक्यत
अन्वकुक्येताम्
अन्वकुक्यन्त
मध्यम
अन्वकुक्यथाः
अन्वकुक्येथाम्
अन्वकुक्यध्वम्
उत्तम
अन्वकुक्ये
अन्वकुक्यावहि
अन्वकुक्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अनुकुक्येत
अनुकुक्येयाताम्
अनुकुक्येरन्
मध्यम
अनुकुक्येथाः
अनुकुक्येयाथाम्
अनुकुक्येध्वम्
उत्तम
अनुकुक्येय
अनुकुक्येवहि
अनुकुक्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अनुकोकिषीष्ट
अनुकोकिषीयास्ताम्
अनुकोकिषीरन्
मध्यम
अनुकोकिषीष्ठाः
अनुकोकिषीयास्थाम्
अनुकोकिषीध्वम्
उत्तम
अनुकोकिषीय
अनुकोकिषीवहि
अनुकोकिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अन्वकोकि
अन्वकोकिषाताम्
अन्वकोकिषत
मध्यम
अन्वकोकिष्ठाः
अन्वकोकिषाथाम्
अन्वकोकिढ्वम्
उत्तम
अन्वकोकिषि
अन्वकोकिष्वहि
अन्वकोकिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अन्वकोकिष्यत
अन्वकोकिष्येताम्
अन्वकोकिष्यन्त
मध्यम
अन्वकोकिष्यथाः
अन्वकोकिष्येथाम्
अन्वकोकिष्यध्वम्
उत्तम
अन्वकोकिष्ये
अन्वकोकिष्यावहि
अन्वकोकिष्यामहि