अनु + कर्द् धातुरूपाणि - कर्दँ कुत्सिते शब्दे - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अनुकर्द्यते
अनुकर्द्येते
अनुकर्द्यन्ते
मध्यम
अनुकर्द्यसे
अनुकर्द्येथे
अनुकर्द्यध्वे
उत्तम
अनुकर्द्ये
अनुकर्द्यावहे
अनुकर्द्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अनुचकर्दे
अनुचकर्दाते
अनुचकर्दिरे
मध्यम
अनुचकर्दिषे
अनुचकर्दाथे
अनुचकर्दिध्वे
उत्तम
अनुचकर्दे
अनुचकर्दिवहे
अनुचकर्दिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अनुकर्दिता
अनुकर्दितारौ
अनुकर्दितारः
मध्यम
अनुकर्दितासे
अनुकर्दितासाथे
अनुकर्दिताध्वे
उत्तम
अनुकर्दिताहे
अनुकर्दितास्वहे
अनुकर्दितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अनुकर्दिष्यते
अनुकर्दिष्येते
अनुकर्दिष्यन्ते
मध्यम
अनुकर्दिष्यसे
अनुकर्दिष्येथे
अनुकर्दिष्यध्वे
उत्तम
अनुकर्दिष्ये
अनुकर्दिष्यावहे
अनुकर्दिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अनुकर्द्यताम्
अनुकर्द्येताम्
अनुकर्द्यन्ताम्
मध्यम
अनुकर्द्यस्व
अनुकर्द्येथाम्
अनुकर्द्यध्वम्
उत्तम
अनुकर्द्यै
अनुकर्द्यावहै
अनुकर्द्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अन्वकर्द्यत
अन्वकर्द्येताम्
अन्वकर्द्यन्त
मध्यम
अन्वकर्द्यथाः
अन्वकर्द्येथाम्
अन्वकर्द्यध्वम्
उत्तम
अन्वकर्द्ये
अन्वकर्द्यावहि
अन्वकर्द्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अनुकर्द्येत
अनुकर्द्येयाताम्
अनुकर्द्येरन्
मध्यम
अनुकर्द्येथाः
अनुकर्द्येयाथाम्
अनुकर्द्येध्वम्
उत्तम
अनुकर्द्येय
अनुकर्द्येवहि
अनुकर्द्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अनुकर्दिषीष्ट
अनुकर्दिषीयास्ताम्
अनुकर्दिषीरन्
मध्यम
अनुकर्दिषीष्ठाः
अनुकर्दिषीयास्थाम्
अनुकर्दिषीध्वम्
उत्तम
अनुकर्दिषीय
अनुकर्दिषीवहि
अनुकर्दिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अन्वकर्दि
अन्वकर्दिषाताम्
अन्वकर्दिषत
मध्यम
अन्वकर्दिष्ठाः
अन्वकर्दिषाथाम्
अन्वकर्दिढ्वम्
उत्तम
अन्वकर्दिषि
अन्वकर्दिष्वहि
अन्वकर्दिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अन्वकर्दिष्यत
अन्वकर्दिष्येताम्
अन्वकर्दिष्यन्त
मध्यम
अन्वकर्दिष्यथाः
अन्वकर्दिष्येथाम्
अन्वकर्दिष्यध्वम्
उत्तम
अन्वकर्दिष्ये
अन्वकर्दिष्यावहि
अन्वकर्दिष्यामहि