अनु + ईख् धातुरूपाणि - ईखँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अन्वीख्यते
अन्वीख्येते
अन्वीख्यन्ते
मध्यम
अन्वीख्यसे
अन्वीख्येथे
अन्वीख्यध्वे
उत्तम
अन्वीख्ये
अन्वीख्यावहे
अन्वीख्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अन्वीखाञ्चक्रे / अन्वीखांचक्रे / अन्वीखाम्बभूवे / अन्वीखांबभूवे / अन्वीखामाहे
अन्वीखाञ्चक्राते / अन्वीखांचक्राते / अन्वीखाम्बभूवाते / अन्वीखांबभूवाते / अन्वीखामासाते
अन्वीखाञ्चक्रिरे / अन्वीखांचक्रिरे / अन्वीखाम्बभूविरे / अन्वीखांबभूविरे / अन्वीखामासिरे
मध्यम
अन्वीखाञ्चकृषे / अन्वीखांचकृषे / अन्वीखाम्बभूविषे / अन्वीखांबभूविषे / अन्वीखामासिषे
अन्वीखाञ्चक्राथे / अन्वीखांचक्राथे / अन्वीखाम्बभूवाथे / अन्वीखांबभूवाथे / अन्वीखामासाथे
अन्वीखाञ्चकृढ्वे / अन्वीखांचकृढ्वे / अन्वीखाम्बभूविध्वे / अन्वीखांबभूविध्वे / अन्वीखाम्बभूविढ्वे / अन्वीखांबभूविढ्वे / अन्वीखामासिध्वे
उत्तम
अन्वीखाञ्चक्रे / अन्वीखांचक्रे / अन्वीखाम्बभूवे / अन्वीखांबभूवे / अन्वीखामाहे
अन्वीखाञ्चकृवहे / अन्वीखांचकृवहे / अन्वीखाम्बभूविवहे / अन्वीखांबभूविवहे / अन्वीखामासिवहे
अन्वीखाञ्चकृमहे / अन्वीखांचकृमहे / अन्वीखाम्बभूविमहे / अन्वीखांबभूविमहे / अन्वीखामासिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अन्वीखिता
अन्वीखितारौ
अन्वीखितारः
मध्यम
अन्वीखितासे
अन्वीखितासाथे
अन्वीखिताध्वे
उत्तम
अन्वीखिताहे
अन्वीखितास्वहे
अन्वीखितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अन्वीखिष्यते
अन्वीखिष्येते
अन्वीखिष्यन्ते
मध्यम
अन्वीखिष्यसे
अन्वीखिष्येथे
अन्वीखिष्यध्वे
उत्तम
अन्वीखिष्ये
अन्वीखिष्यावहे
अन्वीखिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अन्वीख्यताम्
अन्वीख्येताम्
अन्वीख्यन्ताम्
मध्यम
अन्वीख्यस्व
अन्वीख्येथाम्
अन्वीख्यध्वम्
उत्तम
अन्वीख्यै
अन्वीख्यावहै
अन्वीख्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अन्वैख्यत
अन्वैख्येताम्
अन्वैख्यन्त
मध्यम
अन्वैख्यथाः
अन्वैख्येथाम्
अन्वैख्यध्वम्
उत्तम
अन्वैख्ये
अन्वैख्यावहि
अन्वैख्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अन्वीख्येत
अन्वीख्येयाताम्
अन्वीख्येरन्
मध्यम
अन्वीख्येथाः
अन्वीख्येयाथाम्
अन्वीख्येध्वम्
उत्तम
अन्वीख्येय
अन्वीख्येवहि
अन्वीख्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अन्वीखिषीष्ट
अन्वीखिषीयास्ताम्
अन्वीखिषीरन्
मध्यम
अन्वीखिषीष्ठाः
अन्वीखिषीयास्थाम्
अन्वीखिषीध्वम्
उत्तम
अन्वीखिषीय
अन्वीखिषीवहि
अन्वीखिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अन्वैखि
अन्वैखिषाताम्
अन्वैखिषत
मध्यम
अन्वैखिष्ठाः
अन्वैखिषाथाम्
अन्वैखिढ्वम्
उत्तम
अन्वैखिषि
अन्वैखिष्वहि
अन्वैखिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अन्वैखिष्यत
अन्वैखिष्येताम्
अन्वैखिष्यन्त
मध्यम
अन्वैखिष्यथाः
अन्वैखिष्येथाम्
अन्वैखिष्यध्वम्
उत्तम
अन्वैखिष्ये
अन्वैखिष्यावहि
अन्वैखिष्यामहि