अनुरुद्धा शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अनुरुद्धा
अनुरुद्धे
अनुरुद्धाः
सम्बोधन
अनुरुद्धे
अनुरुद्धे
अनुरुद्धाः
द्वितीया
अनुरुद्धाम्
अनुरुद्धे
अनुरुद्धाः
तृतीया
अनुरुद्धया
अनुरुद्धाभ्याम्
अनुरुद्धाभिः
चतुर्थी
अनुरुद्धायै
अनुरुद्धाभ्याम्
अनुरुद्धाभ्यः
पञ्चमी
अनुरुद्धायाः
अनुरुद्धाभ्याम्
अनुरुद्धाभ्यः
षष्ठी
अनुरुद्धायाः
अनुरुद्धयोः
अनुरुद्धानाम्
सप्तमी
अनुरुद्धायाम्
अनुरुद्धयोः
अनुरुद्धासु
 
एक
द्वि
बहु
प्रथमा
अनुरुद्धा
अनुरुद्धे
अनुरुद्धाः
सम्बोधन
अनुरुद्धे
अनुरुद्धे
अनुरुद्धाः
द्वितीया
अनुरुद्धाम्
अनुरुद्धे
अनुरुद्धाः
तृतीया
अनुरुद्धया
अनुरुद्धाभ्याम्
अनुरुद्धाभिः
चतुर्थी
अनुरुद्धायै
अनुरुद्धाभ्याम्
अनुरुद्धाभ्यः
पञ्चमी
अनुरुद्धायाः
अनुरुद्धाभ्याम्
अनुरुद्धाभ्यः
षष्ठी
अनुरुद्धायाः
अनुरुद्धयोः
अनुरुद्धानाम्
सप्तमी
अनुरुद्धायाम्
अनुरुद्धयोः
अनुरुद्धासु


अन्याः