अनुराधा शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अनुराधा
अनुराधे
अनुराधाः
सम्बोधन
अनुराधे
अनुराधे
अनुराधाः
द्वितीया
अनुराधाम्
अनुराधे
अनुराधाः
तृतीया
अनुराधया
अनुराधाभ्याम्
अनुराधाभिः
चतुर्थी
अनुराधायै
अनुराधाभ्याम्
अनुराधाभ्यः
पञ्चमी
अनुराधायाः
अनुराधाभ्याम्
अनुराधाभ्यः
षष्ठी
अनुराधायाः
अनुराधयोः
अनुराधानाम्
सप्तमी
अनुराधायाम्
अनुराधयोः
अनुराधासु
 
एक
द्वि
बहु
प्रथमा
अनुराधा
अनुराधे
अनुराधाः
सम्बोधन
अनुराधे
अनुराधे
अनुराधाः
द्वितीया
अनुराधाम्
अनुराधे
अनुराधाः
तृतीया
अनुराधया
अनुराधाभ्याम्
अनुराधाभिः
चतुर्थी
अनुराधायै
अनुराधाभ्याम्
अनुराधाभ्यः
पञ्चमी
अनुराधायाः
अनुराधाभ्याम्
अनुराधाभ्यः
षष्ठी
अनुराधायाः
अनुराधयोः
अनुराधानाम्
सप्तमी
अनुराधायाम्
अनुराधयोः
अनुराधासु