अनुगत शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अनुगतः
अनुगतौ
अनुगताः
सम्बोधन
अनुगत
अनुगतौ
अनुगताः
द्वितीया
अनुगतम्
अनुगतौ
अनुगतान्
तृतीया
अनुगतेन
अनुगताभ्याम्
अनुगतैः
चतुर्थी
अनुगताय
अनुगताभ्याम्
अनुगतेभ्यः
पञ्चमी
अनुगतात् / अनुगताद्
अनुगताभ्याम्
अनुगतेभ्यः
षष्ठी
अनुगतस्य
अनुगतयोः
अनुगतानाम्
सप्तमी
अनुगते
अनुगतयोः
अनुगतेषु
 
एक
द्वि
बहु
प्रथमा
अनुगतः
अनुगतौ
अनुगताः
सम्बोधन
अनुगत
अनुगतौ
अनुगताः
द्वितीया
अनुगतम्
अनुगतौ
अनुगतान्
तृतीया
अनुगतेन
अनुगताभ्याम्
अनुगतैः
चतुर्थी
अनुगताय
अनुगताभ्याम्
अनुगतेभ्यः
पञ्चमी
अनुगतात् / अनुगताद्
अनुगताभ्याम्
अनुगतेभ्यः
षष्ठी
अनुगतस्य
अनुगतयोः
अनुगतानाम्
सप्तमी
अनुगते
अनुगतयोः
अनुगतेषु


अन्याः