अधि + स्रङ्क् धातुरूपाणि - स्रकिँ गतौ - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अधिस्रङ्क्यते
अधिस्रङ्क्येते
अधिस्रङ्क्यन्ते
मध्यम
अधिस्रङ्क्यसे
अधिस्रङ्क्येथे
अधिस्रङ्क्यध्वे
उत्तम
अधिस्रङ्क्ये
अधिस्रङ्क्यावहे
अधिस्रङ्क्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अधिसस्रङ्के
अधिसस्रङ्काते
अधिसस्रङ्किरे
मध्यम
अधिसस्रङ्किषे
अधिसस्रङ्काथे
अधिसस्रङ्किध्वे
उत्तम
अधिसस्रङ्के
अधिसस्रङ्किवहे
अधिसस्रङ्किमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अधिस्रङ्किता
अधिस्रङ्कितारौ
अधिस्रङ्कितारः
मध्यम
अधिस्रङ्कितासे
अधिस्रङ्कितासाथे
अधिस्रङ्किताध्वे
उत्तम
अधिस्रङ्किताहे
अधिस्रङ्कितास्वहे
अधिस्रङ्कितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अधिस्रङ्किष्यते
अधिस्रङ्किष्येते
अधिस्रङ्किष्यन्ते
मध्यम
अधिस्रङ्किष्यसे
अधिस्रङ्किष्येथे
अधिस्रङ्किष्यध्वे
उत्तम
अधिस्रङ्किष्ये
अधिस्रङ्किष्यावहे
अधिस्रङ्किष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अधिस्रङ्क्यताम्
अधिस्रङ्क्येताम्
अधिस्रङ्क्यन्ताम्
मध्यम
अधिस्रङ्क्यस्व
अधिस्रङ्क्येथाम्
अधिस्रङ्क्यध्वम्
उत्तम
अधिस्रङ्क्यै
अधिस्रङ्क्यावहै
अधिस्रङ्क्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अध्यस्रङ्क्यत
अध्यस्रङ्क्येताम्
अध्यस्रङ्क्यन्त
मध्यम
अध्यस्रङ्क्यथाः
अध्यस्रङ्क्येथाम्
अध्यस्रङ्क्यध्वम्
उत्तम
अध्यस्रङ्क्ये
अध्यस्रङ्क्यावहि
अध्यस्रङ्क्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अधिस्रङ्क्येत
अधिस्रङ्क्येयाताम्
अधिस्रङ्क्येरन्
मध्यम
अधिस्रङ्क्येथाः
अधिस्रङ्क्येयाथाम्
अधिस्रङ्क्येध्वम्
उत्तम
अधिस्रङ्क्येय
अधिस्रङ्क्येवहि
अधिस्रङ्क्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अधिस्रङ्किषीष्ट
अधिस्रङ्किषीयास्ताम्
अधिस्रङ्किषीरन्
मध्यम
अधिस्रङ्किषीष्ठाः
अधिस्रङ्किषीयास्थाम्
अधिस्रङ्किषीध्वम्
उत्तम
अधिस्रङ्किषीय
अधिस्रङ्किषीवहि
अधिस्रङ्किषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अध्यस्रङ्कि
अध्यस्रङ्किषाताम्
अध्यस्रङ्किषत
मध्यम
अध्यस्रङ्किष्ठाः
अध्यस्रङ्किषाथाम्
अध्यस्रङ्किढ्वम्
उत्तम
अध्यस्रङ्किषि
अध्यस्रङ्किष्वहि
अध्यस्रङ्किष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अध्यस्रङ्किष्यत
अध्यस्रङ्किष्येताम्
अध्यस्रङ्किष्यन्त
मध्यम
अध्यस्रङ्किष्यथाः
अध्यस्रङ्किष्येथाम्
अध्यस्रङ्किष्यध्वम्
उत्तम
अध्यस्रङ्किष्ये
अध्यस्रङ्किष्यावहि
अध्यस्रङ्किष्यामहि