अधि + बद् धातुरूपाणि - बदँ स्थैर्ये - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अधिबद्यते
अधिबद्येते
अधिबद्यन्ते
मध्यम
अधिबद्यसे
अधिबद्येथे
अधिबद्यध्वे
उत्तम
अधिबद्ये
अधिबद्यावहे
अधिबद्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अधिबेदे
अधिबेदाते
अधिबेदिरे
मध्यम
अधिबेदिषे
अधिबेदाथे
अधिबेदिध्वे
उत्तम
अधिबेदे
अधिबेदिवहे
अधिबेदिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अधिबदिता
अधिबदितारौ
अधिबदितारः
मध्यम
अधिबदितासे
अधिबदितासाथे
अधिबदिताध्वे
उत्तम
अधिबदिताहे
अधिबदितास्वहे
अधिबदितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अधिबदिष्यते
अधिबदिष्येते
अधिबदिष्यन्ते
मध्यम
अधिबदिष्यसे
अधिबदिष्येथे
अधिबदिष्यध्वे
उत्तम
अधिबदिष्ये
अधिबदिष्यावहे
अधिबदिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अधिबद्यताम्
अधिबद्येताम्
अधिबद्यन्ताम्
मध्यम
अधिबद्यस्व
अधिबद्येथाम्
अधिबद्यध्वम्
उत्तम
अधिबद्यै
अधिबद्यावहै
अधिबद्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अध्यबद्यत
अध्यबद्येताम्
अध्यबद्यन्त
मध्यम
अध्यबद्यथाः
अध्यबद्येथाम्
अध्यबद्यध्वम्
उत्तम
अध्यबद्ये
अध्यबद्यावहि
अध्यबद्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अधिबद्येत
अधिबद्येयाताम्
अधिबद्येरन्
मध्यम
अधिबद्येथाः
अधिबद्येयाथाम्
अधिबद्येध्वम्
उत्तम
अधिबद्येय
अधिबद्येवहि
अधिबद्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अधिबदिषीष्ट
अधिबदिषीयास्ताम्
अधिबदिषीरन्
मध्यम
अधिबदिषीष्ठाः
अधिबदिषीयास्थाम्
अधिबदिषीध्वम्
उत्तम
अधिबदिषीय
अधिबदिषीवहि
अधिबदिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अध्यबादि
अध्यबदिषाताम्
अध्यबदिषत
मध्यम
अध्यबदिष्ठाः
अध्यबदिषाथाम्
अध्यबदिढ्वम्
उत्तम
अध्यबदिषि
अध्यबदिष्वहि
अध्यबदिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अध्यबदिष्यत
अध्यबदिष्येताम्
अध्यबदिष्यन्त
मध्यम
अध्यबदिष्यथाः
अध्यबदिष्येथाम्
अध्यबदिष्यध्वम्
उत्तम
अध्यबदिष्ये
अध्यबदिष्यावहि
अध्यबदिष्यामहि