अधि + द्राख् धातुरूपाणि - द्राखृँ शोषणालमर्थ्योः - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अधिद्राख्यते
अधिद्राख्येते
अधिद्राख्यन्ते
मध्यम
अधिद्राख्यसे
अधिद्राख्येथे
अधिद्राख्यध्वे
उत्तम
अधिद्राख्ये
अधिद्राख्यावहे
अधिद्राख्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अधिदद्राखे
अधिदद्राखाते
अधिदद्राखिरे
मध्यम
अधिदद्राखिषे
अधिदद्राखाथे
अधिदद्राखिध्वे
उत्तम
अधिदद्राखे
अधिदद्राखिवहे
अधिदद्राखिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अधिद्राखिता
अधिद्राखितारौ
अधिद्राखितारः
मध्यम
अधिद्राखितासे
अधिद्राखितासाथे
अधिद्राखिताध्वे
उत्तम
अधिद्राखिताहे
अधिद्राखितास्वहे
अधिद्राखितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अधिद्राखिष्यते
अधिद्राखिष्येते
अधिद्राखिष्यन्ते
मध्यम
अधिद्राखिष्यसे
अधिद्राखिष्येथे
अधिद्राखिष्यध्वे
उत्तम
अधिद्राखिष्ये
अधिद्राखिष्यावहे
अधिद्राखिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अधिद्राख्यताम्
अधिद्राख्येताम्
अधिद्राख्यन्ताम्
मध्यम
अधिद्राख्यस्व
अधिद्राख्येथाम्
अधिद्राख्यध्वम्
उत्तम
अधिद्राख्यै
अधिद्राख्यावहै
अधिद्राख्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अध्यद्राख्यत
अध्यद्राख्येताम्
अध्यद्राख्यन्त
मध्यम
अध्यद्राख्यथाः
अध्यद्राख्येथाम्
अध्यद्राख्यध्वम्
उत्तम
अध्यद्राख्ये
अध्यद्राख्यावहि
अध्यद्राख्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अधिद्राख्येत
अधिद्राख्येयाताम्
अधिद्राख्येरन्
मध्यम
अधिद्राख्येथाः
अधिद्राख्येयाथाम्
अधिद्राख्येध्वम्
उत्तम
अधिद्राख्येय
अधिद्राख्येवहि
अधिद्राख्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अधिद्राखिषीष्ट
अधिद्राखिषीयास्ताम्
अधिद्राखिषीरन्
मध्यम
अधिद्राखिषीष्ठाः
अधिद्राखिषीयास्थाम्
अधिद्राखिषीध्वम्
उत्तम
अधिद्राखिषीय
अधिद्राखिषीवहि
अधिद्राखिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अध्यद्राखि
अध्यद्राखिषाताम्
अध्यद्राखिषत
मध्यम
अध्यद्राखिष्ठाः
अध्यद्राखिषाथाम्
अध्यद्राखिढ्वम्
उत्तम
अध्यद्राखिषि
अध्यद्राखिष्वहि
अध्यद्राखिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अध्यद्राखिष्यत
अध्यद्राखिष्येताम्
अध्यद्राखिष्यन्त
मध्यम
अध्यद्राखिष्यथाः
अध्यद्राखिष्येथाम्
अध्यद्राखिष्यध्वम्
उत्तम
अध्यद्राखिष्ये
अध्यद्राखिष्यावहि
अध्यद्राखिष्यामहि