अधि + गुद् धातुरूपाणि - गुदँ क्रीडायामेव - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अधिगुद्यते
अधिगुद्येते
अधिगुद्यन्ते
मध्यम
अधिगुद्यसे
अधिगुद्येथे
अधिगुद्यध्वे
उत्तम
अधिगुद्ये
अधिगुद्यावहे
अधिगुद्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अधिजुगुदे
अधिजुगुदाते
अधिजुगुदिरे
मध्यम
अधिजुगुदिषे
अधिजुगुदाथे
अधिजुगुदिध्वे
उत्तम
अधिजुगुदे
अधिजुगुदिवहे
अधिजुगुदिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अधिगोदिता
अधिगोदितारौ
अधिगोदितारः
मध्यम
अधिगोदितासे
अधिगोदितासाथे
अधिगोदिताध्वे
उत्तम
अधिगोदिताहे
अधिगोदितास्वहे
अधिगोदितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अधिगोदिष्यते
अधिगोदिष्येते
अधिगोदिष्यन्ते
मध्यम
अधिगोदिष्यसे
अधिगोदिष्येथे
अधिगोदिष्यध्वे
उत्तम
अधिगोदिष्ये
अधिगोदिष्यावहे
अधिगोदिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अधिगुद्यताम्
अधिगुद्येताम्
अधिगुद्यन्ताम्
मध्यम
अधिगुद्यस्व
अधिगुद्येथाम्
अधिगुद्यध्वम्
उत्तम
अधिगुद्यै
अधिगुद्यावहै
अधिगुद्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अध्यगुद्यत
अध्यगुद्येताम्
अध्यगुद्यन्त
मध्यम
अध्यगुद्यथाः
अध्यगुद्येथाम्
अध्यगुद्यध्वम्
उत्तम
अध्यगुद्ये
अध्यगुद्यावहि
अध्यगुद्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अधिगुद्येत
अधिगुद्येयाताम्
अधिगुद्येरन्
मध्यम
अधिगुद्येथाः
अधिगुद्येयाथाम्
अधिगुद्येध्वम्
उत्तम
अधिगुद्येय
अधिगुद्येवहि
अधिगुद्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अधिगोदिषीष्ट
अधिगोदिषीयास्ताम्
अधिगोदिषीरन्
मध्यम
अधिगोदिषीष्ठाः
अधिगोदिषीयास्थाम्
अधिगोदिषीध्वम्
उत्तम
अधिगोदिषीय
अधिगोदिषीवहि
अधिगोदिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अध्यगोदि
अध्यगोदिषाताम्
अध्यगोदिषत
मध्यम
अध्यगोदिष्ठाः
अध्यगोदिषाथाम्
अध्यगोदिढ्वम्
उत्तम
अध्यगोदिषि
अध्यगोदिष्वहि
अध्यगोदिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अध्यगोदिष्यत
अध्यगोदिष्येताम्
अध्यगोदिष्यन्त
मध्यम
अध्यगोदिष्यथाः
अध्यगोदिष्येथाम्
अध्यगोदिष्यध्वम्
उत्तम
अध्यगोदिष्ये
अध्यगोदिष्यावहि
अध्यगोदिष्यामहि