अधि + कुन्थ् धातुरूपाणि - कुथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अधिकुन्थ्यते
अधिकुन्थ्येते
अधिकुन्थ्यन्ते
मध्यम
अधिकुन्थ्यसे
अधिकुन्थ्येथे
अधिकुन्थ्यध्वे
उत्तम
अधिकुन्थ्ये
अधिकुन्थ्यावहे
अधिकुन्थ्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अधिचुकुन्थे
अधिचुकुन्थाते
अधिचुकुन्थिरे
मध्यम
अधिचुकुन्थिषे
अधिचुकुन्थाथे
अधिचुकुन्थिध्वे
उत्तम
अधिचुकुन्थे
अधिचुकुन्थिवहे
अधिचुकुन्थिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अधिकुन्थिता
अधिकुन्थितारौ
अधिकुन्थितारः
मध्यम
अधिकुन्थितासे
अधिकुन्थितासाथे
अधिकुन्थिताध्वे
उत्तम
अधिकुन्थिताहे
अधिकुन्थितास्वहे
अधिकुन्थितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अधिकुन्थिष्यते
अधिकुन्थिष्येते
अधिकुन्थिष्यन्ते
मध्यम
अधिकुन्थिष्यसे
अधिकुन्थिष्येथे
अधिकुन्थिष्यध्वे
उत्तम
अधिकुन्थिष्ये
अधिकुन्थिष्यावहे
अधिकुन्थिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अधिकुन्थ्यताम्
अधिकुन्थ्येताम्
अधिकुन्थ्यन्ताम्
मध्यम
अधिकुन्थ्यस्व
अधिकुन्थ्येथाम्
अधिकुन्थ्यध्वम्
उत्तम
अधिकुन्थ्यै
अधिकुन्थ्यावहै
अधिकुन्थ्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अध्यकुन्थ्यत
अध्यकुन्थ्येताम्
अध्यकुन्थ्यन्त
मध्यम
अध्यकुन्थ्यथाः
अध्यकुन्थ्येथाम्
अध्यकुन्थ्यध्वम्
उत्तम
अध्यकुन्थ्ये
अध्यकुन्थ्यावहि
अध्यकुन्थ्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अधिकुन्थ्येत
अधिकुन्थ्येयाताम्
अधिकुन्थ्येरन्
मध्यम
अधिकुन्थ्येथाः
अधिकुन्थ्येयाथाम्
अधिकुन्थ्येध्वम्
उत्तम
अधिकुन्थ्येय
अधिकुन्थ्येवहि
अधिकुन्थ्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अधिकुन्थिषीष्ट
अधिकुन्थिषीयास्ताम्
अधिकुन्थिषीरन्
मध्यम
अधिकुन्थिषीष्ठाः
अधिकुन्थिषीयास्थाम्
अधिकुन्थिषीध्वम्
उत्तम
अधिकुन्थिषीय
अधिकुन्थिषीवहि
अधिकुन्थिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अध्यकुन्थि
अध्यकुन्थिषाताम्
अध्यकुन्थिषत
मध्यम
अध्यकुन्थिष्ठाः
अध्यकुन्थिषाथाम्
अध्यकुन्थिढ्वम्
उत्तम
अध्यकुन्थिषि
अध्यकुन्थिष्वहि
अध्यकुन्थिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अध्यकुन्थिष्यत
अध्यकुन्थिष्येताम्
अध्यकुन्थिष्यन्त
मध्यम
अध्यकुन्थिष्यथाः
अध्यकुन्थिष्येथाम्
अध्यकुन्थिष्यध्वम्
उत्तम
अध्यकुन्थिष्ये
अध्यकुन्थिष्यावहि
अध्यकुन्थिष्यामहि