अधि + इङ्ख् धातुरूपाणि - इखिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अधीङ्ख्यते
अधीङ्ख्येते
अधीङ्ख्यन्ते
मध्यम
अधीङ्ख्यसे
अधीङ्ख्येथे
अधीङ्ख्यध्वे
उत्तम
अधीङ्ख्ये
अधीङ्ख्यावहे
अधीङ्ख्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अधीङ्खे
अधीङ्खाते
अधीङ्खिरे
मध्यम
अधीङ्खिषे
अधीङ्खाथे
अधीङ्खिध्वे
उत्तम
अधीङ्खे
अधीङ्खिवहे
अधीङ्खिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अधीङ्खिता
अधीङ्खितारौ
अधीङ्खितारः
मध्यम
अधीङ्खितासे
अधीङ्खितासाथे
अधीङ्खिताध्वे
उत्तम
अधीङ्खिताहे
अधीङ्खितास्वहे
अधीङ्खितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अधीङ्खिष्यते
अधीङ्खिष्येते
अधीङ्खिष्यन्ते
मध्यम
अधीङ्खिष्यसे
अधीङ्खिष्येथे
अधीङ्खिष्यध्वे
उत्तम
अधीङ्खिष्ये
अधीङ्खिष्यावहे
अधीङ्खिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अधीङ्ख्यताम्
अधीङ्ख्येताम्
अधीङ्ख्यन्ताम्
मध्यम
अधीङ्ख्यस्व
अधीङ्ख्येथाम्
अधीङ्ख्यध्वम्
उत्तम
अधीङ्ख्यै
अधीङ्ख्यावहै
अधीङ्ख्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अध्यैङ्ख्यत
अध्यैङ्ख्येताम्
अध्यैङ्ख्यन्त
मध्यम
अध्यैङ्ख्यथाः
अध्यैङ्ख्येथाम्
अध्यैङ्ख्यध्वम्
उत्तम
अध्यैङ्ख्ये
अध्यैङ्ख्यावहि
अध्यैङ्ख्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अधीङ्ख्येत
अधीङ्ख्येयाताम्
अधीङ्ख्येरन्
मध्यम
अधीङ्ख्येथाः
अधीङ्ख्येयाथाम्
अधीङ्ख्येध्वम्
उत्तम
अधीङ्ख्येय
अधीङ्ख्येवहि
अधीङ्ख्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अधीङ्खिषीष्ट
अधीङ्खिषीयास्ताम्
अधीङ्खिषीरन्
मध्यम
अधीङ्खिषीष्ठाः
अधीङ्खिषीयास्थाम्
अधीङ्खिषीध्वम्
उत्तम
अधीङ्खिषीय
अधीङ्खिषीवहि
अधीङ्खिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अध्यैङ्खि
अध्यैङ्खिषाताम्
अध्यैङ्खिषत
मध्यम
अध्यैङ्खिष्ठाः
अध्यैङ्खिषाथाम्
अध्यैङ्खिढ्वम्
उत्तम
अध्यैङ्खिषि
अध्यैङ्खिष्वहि
अध्यैङ्खिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अध्यैङ्खिष्यत
अध्यैङ्खिष्येताम्
अध्यैङ्खिष्यन्त
मध्यम
अध्यैङ्खिष्यथाः
अध्यैङ्खिष्येथाम्
अध्यैङ्खिष्यध्वम्
उत्तम
अध्यैङ्खिष्ये
अध्यैङ्खिष्यावहि
अध्यैङ्खिष्यामहि