अद्वैत शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अद्वैतः
अद्वैतौ
अद्वैताः
सम्बोधन
अद्वैत
अद्वैतौ
अद्वैताः
द्वितीया
अद्वैतम्
अद्वैतौ
अद्वैतान्
तृतीया
अद्वैतेन
अद्वैताभ्याम्
अद्वैतैः
चतुर्थी
अद्वैताय
अद्वैताभ्याम्
अद्वैतेभ्यः
पञ्चमी
अद्वैतात् / अद्वैताद्
अद्वैताभ्याम्
अद्वैतेभ्यः
षष्ठी
अद्वैतस्य
अद्वैतयोः
अद्वैतानाम्
सप्तमी
अद्वैते
अद्वैतयोः
अद्वैतेषु
 
एक
द्वि
बहु
प्रथमा
अद्वैतः
अद्वैतौ
अद्वैताः
सम्बोधन
अद्वैत
अद्वैतौ
अद्वैताः
द्वितीया
अद्वैतम्
अद्वैतौ
अद्वैतान्
तृतीया
अद्वैतेन
अद्वैताभ्याम्
अद्वैतैः
चतुर्थी
अद्वैताय
अद्वैताभ्याम्
अद्वैतेभ्यः
पञ्चमी
अद्वैतात् / अद्वैताद्
अद्वैताभ्याम्
अद्वैतेभ्यः
षष्ठी
अद्वैतस्य
अद्वैतयोः
अद्वैतानाम्
सप्तमी
अद्वैते
अद्वैतयोः
अद्वैतेषु