अति + ह्राद् धातुरूपाणि - ह्रादँ अव्यक्ते शब्दे - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अतिह्राद्यते
अतिह्राद्येते
अतिह्राद्यन्ते
मध्यम
अतिह्राद्यसे
अतिह्राद्येथे
अतिह्राद्यध्वे
उत्तम
अतिह्राद्ये
अतिह्राद्यावहे
अतिह्राद्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अतिजह्रादे
अतिजह्रादाते
अतिजह्रादिरे
मध्यम
अतिजह्रादिषे
अतिजह्रादाथे
अतिजह्रादिध्वे
उत्तम
अतिजह्रादे
अतिजह्रादिवहे
अतिजह्रादिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अतिह्रादिता
अतिह्रादितारौ
अतिह्रादितारः
मध्यम
अतिह्रादितासे
अतिह्रादितासाथे
अतिह्रादिताध्वे
उत्तम
अतिह्रादिताहे
अतिह्रादितास्वहे
अतिह्रादितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अतिह्रादिष्यते
अतिह्रादिष्येते
अतिह्रादिष्यन्ते
मध्यम
अतिह्रादिष्यसे
अतिह्रादिष्येथे
अतिह्रादिष्यध्वे
उत्तम
अतिह्रादिष्ये
अतिह्रादिष्यावहे
अतिह्रादिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अतिह्राद्यताम्
अतिह्राद्येताम्
अतिह्राद्यन्ताम्
मध्यम
अतिह्राद्यस्व
अतिह्राद्येथाम्
अतिह्राद्यध्वम्
उत्तम
अतिह्राद्यै
अतिह्राद्यावहै
अतिह्राद्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अत्यह्राद्यत
अत्यह्राद्येताम्
अत्यह्राद्यन्त
मध्यम
अत्यह्राद्यथाः
अत्यह्राद्येथाम्
अत्यह्राद्यध्वम्
उत्तम
अत्यह्राद्ये
अत्यह्राद्यावहि
अत्यह्राद्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अतिह्राद्येत
अतिह्राद्येयाताम्
अतिह्राद्येरन्
मध्यम
अतिह्राद्येथाः
अतिह्राद्येयाथाम्
अतिह्राद्येध्वम्
उत्तम
अतिह्राद्येय
अतिह्राद्येवहि
अतिह्राद्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अतिह्रादिषीष्ट
अतिह्रादिषीयास्ताम्
अतिह्रादिषीरन्
मध्यम
अतिह्रादिषीष्ठाः
अतिह्रादिषीयास्थाम्
अतिह्रादिषीध्वम्
उत्तम
अतिह्रादिषीय
अतिह्रादिषीवहि
अतिह्रादिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अत्यह्रादि
अत्यह्रादिषाताम्
अत्यह्रादिषत
मध्यम
अत्यह्रादिष्ठाः
अत्यह्रादिषाथाम्
अत्यह्रादिढ्वम्
उत्तम
अत्यह्रादिषि
अत्यह्रादिष्वहि
अत्यह्रादिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अत्यह्रादिष्यत
अत्यह्रादिष्येताम्
अत्यह्रादिष्यन्त
मध्यम
अत्यह्रादिष्यथाः
अत्यह्रादिष्येथाम्
अत्यह्रादिष्यध्वम्
उत्तम
अत्यह्रादिष्ये
अत्यह्रादिष्यावहि
अत्यह्रादिष्यामहि