अति + सूद् धातुरूपाणि - षूदँ क्षरणे - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अतिसूद्यते
अतिसूद्येते
अतिसूद्यन्ते
मध्यम
अतिसूद्यसे
अतिसूद्येथे
अतिसूद्यध्वे
उत्तम
अतिसूद्ये
अतिसूद्यावहे
अतिसूद्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अतिसुषूदे
अतिसुषूदाते
अतिसुषूदिरे
मध्यम
अतिसुषूदिषे
अतिसुषूदाथे
अतिसुषूदिध्वे
उत्तम
अतिसुषूदे
अतिसुषूदिवहे
अतिसुषूदिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अतिसूदिता
अतिसूदितारौ
अतिसूदितारः
मध्यम
अतिसूदितासे
अतिसूदितासाथे
अतिसूदिताध्वे
उत्तम
अतिसूदिताहे
अतिसूदितास्वहे
अतिसूदितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अतिसूदिष्यते
अतिसूदिष्येते
अतिसूदिष्यन्ते
मध्यम
अतिसूदिष्यसे
अतिसूदिष्येथे
अतिसूदिष्यध्वे
उत्तम
अतिसूदिष्ये
अतिसूदिष्यावहे
अतिसूदिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अतिसूद्यताम्
अतिसूद्येताम्
अतिसूद्यन्ताम्
मध्यम
अतिसूद्यस्व
अतिसूद्येथाम्
अतिसूद्यध्वम्
उत्तम
अतिसूद्यै
अतिसूद्यावहै
अतिसूद्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अत्यसूद्यत
अत्यसूद्येताम्
अत्यसूद्यन्त
मध्यम
अत्यसूद्यथाः
अत्यसूद्येथाम्
अत्यसूद्यध्वम्
उत्तम
अत्यसूद्ये
अत्यसूद्यावहि
अत्यसूद्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अतिसूद्येत
अतिसूद्येयाताम्
अतिसूद्येरन्
मध्यम
अतिसूद्येथाः
अतिसूद्येयाथाम्
अतिसूद्येध्वम्
उत्तम
अतिसूद्येय
अतिसूद्येवहि
अतिसूद्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अतिसूदिषीष्ट
अतिसूदिषीयास्ताम्
अतिसूदिषीरन्
मध्यम
अतिसूदिषीष्ठाः
अतिसूदिषीयास्थाम्
अतिसूदिषीध्वम्
उत्तम
अतिसूदिषीय
अतिसूदिषीवहि
अतिसूदिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अत्यसूदि
अत्यसूदिषाताम्
अत्यसूदिषत
मध्यम
अत्यसूदिष्ठाः
अत्यसूदिषाथाम्
अत्यसूदिढ्वम्
उत्तम
अत्यसूदिषि
अत्यसूदिष्वहि
अत्यसूदिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अत्यसूदिष्यत
अत्यसूदिष्येताम्
अत्यसूदिष्यन्त
मध्यम
अत्यसूदिष्यथाः
अत्यसूदिष्येथाम्
अत्यसूदिष्यध्वम्
उत्तम
अत्यसूदिष्ये
अत्यसूदिष्यावहि
अत्यसूदिष्यामहि