अति + श्लोक् धातुरूपाणि - श्लोकृँ सङ्घाते - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अतिश्लोक्यते
अतिश्लोक्येते
अतिश्लोक्यन्ते
मध्यम
अतिश्लोक्यसे
अतिश्लोक्येथे
अतिश्लोक्यध्वे
उत्तम
अतिश्लोक्ये
अतिश्लोक्यावहे
अतिश्लोक्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अतिशुश्लोके
अतिशुश्लोकाते
अतिशुश्लोकिरे
मध्यम
अतिशुश्लोकिषे
अतिशुश्लोकाथे
अतिशुश्लोकिध्वे
उत्तम
अतिशुश्लोके
अतिशुश्लोकिवहे
अतिशुश्लोकिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अतिश्लोकिता
अतिश्लोकितारौ
अतिश्लोकितारः
मध्यम
अतिश्लोकितासे
अतिश्लोकितासाथे
अतिश्लोकिताध्वे
उत्तम
अतिश्लोकिताहे
अतिश्लोकितास्वहे
अतिश्लोकितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अतिश्लोकिष्यते
अतिश्लोकिष्येते
अतिश्लोकिष्यन्ते
मध्यम
अतिश्लोकिष्यसे
अतिश्लोकिष्येथे
अतिश्लोकिष्यध्वे
उत्तम
अतिश्लोकिष्ये
अतिश्लोकिष्यावहे
अतिश्लोकिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अतिश्लोक्यताम्
अतिश्लोक्येताम्
अतिश्लोक्यन्ताम्
मध्यम
अतिश्लोक्यस्व
अतिश्लोक्येथाम्
अतिश्लोक्यध्वम्
उत्तम
अतिश्लोक्यै
अतिश्लोक्यावहै
अतिश्लोक्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अत्यश्लोक्यत
अत्यश्लोक्येताम्
अत्यश्लोक्यन्त
मध्यम
अत्यश्लोक्यथाः
अत्यश्लोक्येथाम्
अत्यश्लोक्यध्वम्
उत्तम
अत्यश्लोक्ये
अत्यश्लोक्यावहि
अत्यश्लोक्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अतिश्लोक्येत
अतिश्लोक्येयाताम्
अतिश्लोक्येरन्
मध्यम
अतिश्लोक्येथाः
अतिश्लोक्येयाथाम्
अतिश्लोक्येध्वम्
उत्तम
अतिश्लोक्येय
अतिश्लोक्येवहि
अतिश्लोक्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अतिश्लोकिषीष्ट
अतिश्लोकिषीयास्ताम्
अतिश्लोकिषीरन्
मध्यम
अतिश्लोकिषीष्ठाः
अतिश्लोकिषीयास्थाम्
अतिश्लोकिषीध्वम्
उत्तम
अतिश्लोकिषीय
अतिश्लोकिषीवहि
अतिश्लोकिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अत्यश्लोकि
अत्यश्लोकिषाताम्
अत्यश्लोकिषत
मध्यम
अत्यश्लोकिष्ठाः
अत्यश्लोकिषाथाम्
अत्यश्लोकिढ्वम्
उत्तम
अत्यश्लोकिषि
अत्यश्लोकिष्वहि
अत्यश्लोकिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अत्यश्लोकिष्यत
अत्यश्लोकिष्येताम्
अत्यश्लोकिष्यन्त
मध्यम
अत्यश्लोकिष्यथाः
अत्यश्लोकिष्येथाम्
अत्यश्लोकिष्यध्वम्
उत्तम
अत्यश्लोकिष्ये
अत्यश्लोकिष्यावहि
अत्यश्लोकिष्यामहि