अति + शाख् धातुरूपाणि - शाखृँ व्याप्तौ - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अतिशाख्यते
अतिशाख्येते
अतिशाख्यन्ते
मध्यम
अतिशाख्यसे
अतिशाख्येथे
अतिशाख्यध्वे
उत्तम
अतिशाख्ये
अतिशाख्यावहे
अतिशाख्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अतिशशाखे
अतिशशाखाते
अतिशशाखिरे
मध्यम
अतिशशाखिषे
अतिशशाखाथे
अतिशशाखिध्वे
उत्तम
अतिशशाखे
अतिशशाखिवहे
अतिशशाखिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अतिशाखिता
अतिशाखितारौ
अतिशाखितारः
मध्यम
अतिशाखितासे
अतिशाखितासाथे
अतिशाखिताध्वे
उत्तम
अतिशाखिताहे
अतिशाखितास्वहे
अतिशाखितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अतिशाखिष्यते
अतिशाखिष्येते
अतिशाखिष्यन्ते
मध्यम
अतिशाखिष्यसे
अतिशाखिष्येथे
अतिशाखिष्यध्वे
उत्तम
अतिशाखिष्ये
अतिशाखिष्यावहे
अतिशाखिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अतिशाख्यताम्
अतिशाख्येताम्
अतिशाख्यन्ताम्
मध्यम
अतिशाख्यस्व
अतिशाख्येथाम्
अतिशाख्यध्वम्
उत्तम
अतिशाख्यै
अतिशाख्यावहै
अतिशाख्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अत्यशाख्यत
अत्यशाख्येताम्
अत्यशाख्यन्त
मध्यम
अत्यशाख्यथाः
अत्यशाख्येथाम्
अत्यशाख्यध्वम्
उत्तम
अत्यशाख्ये
अत्यशाख्यावहि
अत्यशाख्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अतिशाख्येत
अतिशाख्येयाताम्
अतिशाख्येरन्
मध्यम
अतिशाख्येथाः
अतिशाख्येयाथाम्
अतिशाख्येध्वम्
उत्तम
अतिशाख्येय
अतिशाख्येवहि
अतिशाख्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अतिशाखिषीष्ट
अतिशाखिषीयास्ताम्
अतिशाखिषीरन्
मध्यम
अतिशाखिषीष्ठाः
अतिशाखिषीयास्थाम्
अतिशाखिषीध्वम्
उत्तम
अतिशाखिषीय
अतिशाखिषीवहि
अतिशाखिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अत्यशाखि
अत्यशाखिषाताम्
अत्यशाखिषत
मध्यम
अत्यशाखिष्ठाः
अत्यशाखिषाथाम्
अत्यशाखिढ्वम्
उत्तम
अत्यशाखिषि
अत्यशाखिष्वहि
अत्यशाखिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अत्यशाखिष्यत
अत्यशाखिष्येताम्
अत्यशाखिष्यन्त
मध्यम
अत्यशाखिष्यथाः
अत्यशाखिष्येथाम्
अत्यशाखिष्यध्वम्
उत्तम
अत्यशाखिष्ये
अत्यशाखिष्यावहि
अत्यशाखिष्यामहि