अति + लिङ्ग् धातुरूपाणि - लिगिँ गत्यर्थाः - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अतिलिङ्ग्यते
अतिलिङ्ग्येते
अतिलिङ्ग्यन्ते
मध्यम
अतिलिङ्ग्यसे
अतिलिङ्ग्येथे
अतिलिङ्ग्यध्वे
उत्तम
अतिलिङ्ग्ये
अतिलिङ्ग्यावहे
अतिलिङ्ग्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अतिलिलिङ्गे
अतिलिलिङ्गाते
अतिलिलिङ्गिरे
मध्यम
अतिलिलिङ्गिषे
अतिलिलिङ्गाथे
अतिलिलिङ्गिध्वे
उत्तम
अतिलिलिङ्गे
अतिलिलिङ्गिवहे
अतिलिलिङ्गिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अतिलिङ्गिता
अतिलिङ्गितारौ
अतिलिङ्गितारः
मध्यम
अतिलिङ्गितासे
अतिलिङ्गितासाथे
अतिलिङ्गिताध्वे
उत्तम
अतिलिङ्गिताहे
अतिलिङ्गितास्वहे
अतिलिङ्गितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अतिलिङ्गिष्यते
अतिलिङ्गिष्येते
अतिलिङ्गिष्यन्ते
मध्यम
अतिलिङ्गिष्यसे
अतिलिङ्गिष्येथे
अतिलिङ्गिष्यध्वे
उत्तम
अतिलिङ्गिष्ये
अतिलिङ्गिष्यावहे
अतिलिङ्गिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अतिलिङ्ग्यताम्
अतिलिङ्ग्येताम्
अतिलिङ्ग्यन्ताम्
मध्यम
अतिलिङ्ग्यस्व
अतिलिङ्ग्येथाम्
अतिलिङ्ग्यध्वम्
उत्तम
अतिलिङ्ग्यै
अतिलिङ्ग्यावहै
अतिलिङ्ग्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अत्यलिङ्ग्यत
अत्यलिङ्ग्येताम्
अत्यलिङ्ग्यन्त
मध्यम
अत्यलिङ्ग्यथाः
अत्यलिङ्ग्येथाम्
अत्यलिङ्ग्यध्वम्
उत्तम
अत्यलिङ्ग्ये
अत्यलिङ्ग्यावहि
अत्यलिङ्ग्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अतिलिङ्ग्येत
अतिलिङ्ग्येयाताम्
अतिलिङ्ग्येरन्
मध्यम
अतिलिङ्ग्येथाः
अतिलिङ्ग्येयाथाम्
अतिलिङ्ग्येध्वम्
उत्तम
अतिलिङ्ग्येय
अतिलिङ्ग्येवहि
अतिलिङ्ग्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अतिलिङ्गिषीष्ट
अतिलिङ्गिषीयास्ताम्
अतिलिङ्गिषीरन्
मध्यम
अतिलिङ्गिषीष्ठाः
अतिलिङ्गिषीयास्थाम्
अतिलिङ्गिषीध्वम्
उत्तम
अतिलिङ्गिषीय
अतिलिङ्गिषीवहि
अतिलिङ्गिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अत्यलिङ्गि
अत्यलिङ्गिषाताम्
अत्यलिङ्गिषत
मध्यम
अत्यलिङ्गिष्ठाः
अत्यलिङ्गिषाथाम्
अत्यलिङ्गिढ्वम्
उत्तम
अत्यलिङ्गिषि
अत्यलिङ्गिष्वहि
अत्यलिङ्गिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अत्यलिङ्गिष्यत
अत्यलिङ्गिष्येताम्
अत्यलिङ्गिष्यन्त
मध्यम
अत्यलिङ्गिष्यथाः
अत्यलिङ्गिष्येथाम्
अत्यलिङ्गिष्यध्वम्
उत्तम
अत्यलिङ्गिष्ये
अत्यलिङ्गिष्यावहि
अत्यलिङ्गिष्यामहि